Book Title: Amar Kosh
Author(s): Bramhanand Tripathi
Publisher: Chaukhamba Surbharti Prakashan
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
२५८
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अमरकोषः
प्रागसङ्खयकाः ॥ १२ ॥
'अाहान्ताः क्ष्वेडभेदा रात्रान्ताः श्रीवेष्टाद्याश्च निर्यासा असन्नन्ता अबाधिताः । कशेरुजतुवस्तूनि हित्वा तु-रु-विरामकाः ॥ १३ ॥ यद्यदन्ता अमी अथ ।
क - षण-भ-म- रोपान्ता
·
[ तृतीयकाण्डे
गोत्राख्याश्चरणाह्वयाः ॥ १४ ॥
प-थ-न-य-स-टोपान्ता नान्यकर्तर भावे च घञजब्नङ्गघाञ्युचः । ल्युः कर्तरीमनिज्भावे को घोः किः प्रादितोऽन्यतः ॥ १५ ॥
1
,
( १ ) अह्नाsहान्ता: 'रात्राऽह्नाहाः पुंसि । यथा - पूर्वाह्नः, द्वयह्नः । क्ष्वेड:विषं तद्भेदाश्च पुंसि । विशेषवचनाभावे । रात्रान्तर. - संख्याभिन्नपूर्वपदाः पुंसि । यथा - अहोरात्रः, पूर्वरात्र: । सङ्ख्यापूर्वपदे तु पञ्चरात्रम् | [ पूर्वाह्न आदि अह् अन्त, अहोरात्र जैसे शब्द पुल्लिङ्ग होते हैं किन्तु पञ्चरात्र जैसे शब्द नपुंसक लिंग होते हैं । ] ( २ ) श्रीवेष्टाद्या: निर्यासाः पुंसि । यथा - श्रीवेष्टः सरलः, द्रवः । आद्यपदेन — श्रीवासः सिह्लकः, गुग्गुलुः । तत्र असन्ता अनन्ताथ पुंसि विशेषवचनाभावे । असन्ता यथा - अङ्गिराः, चन्द्रमाः, वेधाः प्रभृतयः । अन्नन्ताः - मघवा, राजा । अबाधिता यथा - अप्सरस, जलौकसः । वर्त्म, लोम, साम कसे रुरु-जतु वस्तूनि हित्वा तु रु, अन्ताः शब्दाः पुंसि भवन्ति । यथा - हेतुः सेतुः, कुरुः, मेरु: । [ निर्यासवाची शब्द पुल्लिङ्ग होते हैं । यथा - श्रीवेष्ट: । ] ( ३ ) ककारादिद्वादशवर्णोपधा अदन्ताः पुंसि । यथा - अङ्कः, अर्क:, लोकः, माषः, तुषः, रोष: । पाषाण, गुणः पुणः । दर्भः, सरभः, गर्दभः । ग्रामः धूम, होम: । झर्झरः शूकर: सीकर : समीरः । कूपः, यूपः, सूप, कलापः । नाथः, शपथः, सार्थः । अपघनः, इनः जनः । अपनयः प्रणयः, विनयः । पनसः, रसः, करटः, पटः, सटः । गोत्रस्यादिपुरुषाः प्रवराश्च पुंसि । क्रमेण यथाभरद्वाजः, वसिष्ठः । कठः, कलापः, बहूवृच: । [ क, ष, ण, भ, म, र अन्त वाले शब्द ( लोकः, भाषः, गुणः, दर्भ:, होम: शूकर: ) पुल्लिंग होते हैं । ] ( ४ ) संज्ञायां कर्तृभिन्ने कारके, भावे च ये घञादयः सप्त प्रत्यया निर्दिष्टाः तदन्ताः पुंसि भवन्ति । यथा - घ अन्ताः - त्यागः पाकः, प्रासादः रामः । अच् अन्ताः- -चयः जयः । अप् - करः, गरः, लवः, स्तवः । नङ् यज्ञः, यत्नः, याच्ञा । न्यादः, 'नौ ण चे 'ति णः । प्रच्छः - 'पुंसि संज्ञायाम्' इति घः । अथुच्वेपथुः । कर्तरि ल्युः – नन्दनः मधुसूदनः । भावे इमनिच् - महिमा, प्रथिमा । कः --- प्रस्थः, कि : -- जलधिः, प्रधिः । [ घनादि प्रत्ययान्त शब्द पुल्लिंग होते हैं । ]
,
हासः । — गौतमः,
,
For Private and Personal Use Only

Page Navigation
1 ... 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304