________________
Shri Mahavir Jain Aradhana Kendra
२५८
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अमरकोषः
प्रागसङ्खयकाः ॥ १२ ॥
'अाहान्ताः क्ष्वेडभेदा रात्रान्ताः श्रीवेष्टाद्याश्च निर्यासा असन्नन्ता अबाधिताः । कशेरुजतुवस्तूनि हित्वा तु-रु-विरामकाः ॥ १३ ॥ यद्यदन्ता अमी अथ ।
क - षण-भ-म- रोपान्ता
·
[ तृतीयकाण्डे
गोत्राख्याश्चरणाह्वयाः ॥ १४ ॥
प-थ-न-य-स-टोपान्ता नान्यकर्तर भावे च घञजब्नङ्गघाञ्युचः । ल्युः कर्तरीमनिज्भावे को घोः किः प्रादितोऽन्यतः ॥ १५ ॥
1
,
( १ ) अह्नाsहान्ता: 'रात्राऽह्नाहाः पुंसि । यथा - पूर्वाह्नः, द्वयह्नः । क्ष्वेड:विषं तद्भेदाश्च पुंसि । विशेषवचनाभावे । रात्रान्तर. - संख्याभिन्नपूर्वपदाः पुंसि । यथा - अहोरात्रः, पूर्वरात्र: । सङ्ख्यापूर्वपदे तु पञ्चरात्रम् | [ पूर्वाह्न आदि अह् अन्त, अहोरात्र जैसे शब्द पुल्लिङ्ग होते हैं किन्तु पञ्चरात्र जैसे शब्द नपुंसक लिंग होते हैं । ] ( २ ) श्रीवेष्टाद्या: निर्यासाः पुंसि । यथा - श्रीवेष्टः सरलः, द्रवः । आद्यपदेन — श्रीवासः सिह्लकः, गुग्गुलुः । तत्र असन्ता अनन्ताथ पुंसि विशेषवचनाभावे । असन्ता यथा - अङ्गिराः, चन्द्रमाः, वेधाः प्रभृतयः । अन्नन्ताः - मघवा, राजा । अबाधिता यथा - अप्सरस, जलौकसः । वर्त्म, लोम, साम कसे रुरु-जतु वस्तूनि हित्वा तु रु, अन्ताः शब्दाः पुंसि भवन्ति । यथा - हेतुः सेतुः, कुरुः, मेरु: । [ निर्यासवाची शब्द पुल्लिङ्ग होते हैं । यथा - श्रीवेष्ट: । ] ( ३ ) ककारादिद्वादशवर्णोपधा अदन्ताः पुंसि । यथा - अङ्कः, अर्क:, लोकः, माषः, तुषः, रोष: । पाषाण, गुणः पुणः । दर्भः, सरभः, गर्दभः । ग्रामः धूम, होम: । झर्झरः शूकर: सीकर : समीरः । कूपः, यूपः, सूप, कलापः । नाथः, शपथः, सार्थः । अपघनः, इनः जनः । अपनयः प्रणयः, विनयः । पनसः, रसः, करटः, पटः, सटः । गोत्रस्यादिपुरुषाः प्रवराश्च पुंसि । क्रमेण यथाभरद्वाजः, वसिष्ठः । कठः, कलापः, बहूवृच: । [ क, ष, ण, भ, म, र अन्त वाले शब्द ( लोकः, भाषः, गुणः, दर्भ:, होम: शूकर: ) पुल्लिंग होते हैं । ] ( ४ ) संज्ञायां कर्तृभिन्ने कारके, भावे च ये घञादयः सप्त प्रत्यया निर्दिष्टाः तदन्ताः पुंसि भवन्ति । यथा - घ अन्ताः - त्यागः पाकः, प्रासादः रामः । अच् अन्ताः- -चयः जयः । अप् - करः, गरः, लवः, स्तवः । नङ् यज्ञः, यत्नः, याच्ञा । न्यादः, 'नौ ण चे 'ति णः । प्रच्छः - 'पुंसि संज्ञायाम्' इति घः । अथुच्वेपथुः । कर्तरि ल्युः – नन्दनः मधुसूदनः । भावे इमनिच् - महिमा, प्रथिमा । कः --- प्रस्थः, कि : -- जलधिः, प्रधिः । [ घनादि प्रत्ययान्त शब्द पुल्लिंग होते हैं । ]
,
हासः । — गौतमः,
,
For Private and Personal Use Only