________________
Shri Mahavir Jain Aradhana Kendra
लिङ्गादिसङ्ग्रहवर्ग: ५ ]
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रत्नप्रभाव्याख्यासमेतः
'सिका सारिका हिक्का प्राचिकोल्का पिपीलिका । तिन्दुका कणिका भङ्गिः सुरङ्गासूचिमाढयः ॥ ८ ॥ २ पिच्छावितण्डाका किण्यश्चूणिः शाणी द्रुणी दरत् । सातिः कन्या तथाऽऽसन्दो नाभी राजसभापि च ॥ ९ ॥ झल्लरी चर्चरी पारी होरा लट्वा च सिध्मला । लाक्षा लिक्षा च गण्डूषा गृध्रसी चमसी मसी ॥ १० ॥ ( इति स्त्रीलिङ्गसंग्रहः )
पुंस्त्वे स भेदानुचराः सपर्यायाः सुरासुराः । "स्वर्ग-यागाऽद्रि- मेघाब्धि-दु-कालासि शरादयः कर - गण्डौष्ठ- दोर्दन्त-कण्ठ-केश-नख-स्तनाः
॥ ११ ॥
२५७
( १ ) सिध्रका - पादपभेदः । सारिका - पक्षिविशेषः । हिक्का - रोगः । प्राचिका - वनमक्षिका । सुरङ्गा – गुप्तभूमार्ग: । उल्का — ग्रहविशेषः । माढि :पत्रशिराभेदः । [ सिध्रका, प्राचिका, सुरङ्गा आदि शब्द स्त्रीलिंग होते हैं । ] (२) पिच्छा | चूर्णि: । द्रुणी । दरत् । सातिः । आसन्दी । [ पिच्छा ( गोंद ), चूणि: ( टीका विशेष ), जलद्रोणी ( नाद ), ( कन्या ), आसन्दी ( कुर्सी ) आदि शब्द स्त्रीलिंग हैं | ] ( ३ ) चर्चरी । [ गीतभेद ] पारी । [ दोहनी ।] होरा । [ कालविशेष । ] लट्वा । [ पक्षी | ] गण्डूषा । गृध्रसी । [ पादरोग । ] चमसी । [ पात्रभेद । ] मसी । [ स्याही | ] एते शब्दाः स्त्रियाम् । [ चर्चरी आदि शब्द स्त्रीलिंग है । ]
f
For Private and Personal Use Only
इति स्त्रीलिङ्गसङ्ग्रहः ।
( ४ ) 'पुंस्त्वे' इत्यधिकारः । सभेदाः, सानुचराः, देवासुरपर्यायाः पुंसि भवन्ति । यथा— अमरा, निर्जरा, देवाः । सुरभेदा: -- तुषिताः, साध्याः, आभास्वराः, इन्द्रः, शक्रः, सूर्य:, आदित्यः । देवानुचराः - हाहा:, हूहूः, तुम्बुरुः, नारदः, मातलिः । असुरपर्यायाः – दैत्याः दैतेयाः, दानवाः । बलिः रावणः, मुण्ड:,
---
"
"
1
कूष्माण्ड: । [ देवता, असुर के सभी पर्याय, उनके भेद सभी पुल्लिंग होते हैं । ] (५) स्वर्गशब्दादारभ्य स्तनशब्दान्ताः सभेदाः सपर्यायाश्च पुंसि यदिविशेष विधिना बाधो न भवेत् । यथा – स्वर्गः, नाकः । [ स्वर्ग से लेकर स्तन पर्यन्त सभी शब्द पुल्लिंग होते हैं । ]
१७ अ०