________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
लिङ्गादिसङ्ग्रहवर्गः ५] रत्नप्रभाव्याख्यासमेतः
२५९ 'द्वन्द्वेऽश्ववडवावश्ववडवानसमाहृते कान्तः सूर्येन्दुपर्यायपूर्वोऽयः पूर्वकोऽपि च ॥ १६ ॥ वटकश्चानुवाकश्व रल्लकश्च कुडङ्गकः । पुङ्खो न्युङ्खः समुद्गश्च विट-पट्ट-घटाः खटः ॥१७॥ कोट्टारघट्टहट्टाश्च पिण्ड-गोण्ड-पिचण्डवत् । गड्डः करण्डो लगुडो वरण्डश्च किणो घुणः ॥१८॥ दृतिसीमन्तहरितो रोमन्थोद्गीथ बुबुदाः।। कासमर्दोऽर्बुदः कुन्दः फेनस्तूपौ सपूपकौ ॥ १९ ॥ आतपः क्षत्रिये नाभिः कुणपक्षुरकेदराः। पूर-क्षुर-प्रचुक्राश्च गोल-हिङ्गुल-पुद्गलाः ॥ २०॥
( १ ) समाहारद्वन्द्वे--अश्ववडवी, अश्ववडवान्, इति । परवल्लिङ्गतावादः । असमाहते तु अश्ववडवम् । सूर्येन्दुनामपूर्वः कान्तशब्दः पुंसि । यथा--अयस्कान्त:, चन्द्रकान्तः, सूर्यकान्तः । [समाहार द्वन्द्व को छोड़कर द्वन्द्व समासान्त शब्द पुल्लिंग होते हैं । यथा-अश्ववडवौ । ] ( २ ) बटकः। [ बड़ा । ] अनुवाकः । [ मन्त्रसमूह । ] रल्लकः । [ पश्मीना । ] कुडङ्गकः । [ लतागृह । ] पुङ्खः [ बाण का मूल भाग । ] न्युङ्खः । [ सामभेद । ] समुद्गः [ पिटारी ] विटः [जार ] । पट्टः । [ सिल । ] धटः । [ तराजू ] खटः । [अन्धा कुआँ । ] [ बटक से लेकर पतद् ग्रह तक के सभी शब्द पुल्लिंग हैं । ] ( ३ ) कोट्टारः । [ कुआँ ] घट्ट। [ घाट, तीर्थ । ] कोट्टः । [ दुर्गपुर । ] अरघट्टः । [ घटीयन्त्र, रहट । ] हट्टः । [बाजार । ] पिण्डः । [ शरीर । ] गोण्डः [ वृद्धनाभि । ] पिचण्डः [ पेट । ] गडः । [ कुबड़ा। ] करण्डः । [पिटारी या मधुशाला । ] वरण्डः [ समूह या मुखरोगविशेष ] किणः । [ घट्टा । ] घुणः । [घुन ] (४) दृतिः। ] चमड़े का थैला ] सीमन्तः। [ मांग ] हरित् । [दिशा ] रोमन्थः [ जुगाली ] उद्गीथः । [ ओंकार, सामध्वनि ] स्तूपः । [स्तम्भ ] पूपकः । [ मालपुआ ] मूषकः, इति पाठभेदः । आतपः । [ धूप, घाम ] क्षत्रिये नामिः पुंसि, अन्यत्र स्त्रीलिङ्गे । कृपाणः । [ प्रासभेद ] कुणप इति पाठभेदः । [ शवगन्ध । ] क्षुरः । [ छुरा ] केदरः । [ पैसा, टका ] पुद्गलः । [ शरीर ] ।
For Private and Personal Use Only