Book Title: Amar Kosh
Author(s): Bramhanand Tripathi
Publisher: Chaukhamba Surbharti Prakashan
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
लिङ्गादिसङ्ग्रह | ५ ]
१
" इत्यम सिंहकृतौ
नामलिङ्गानुशासने ।
सामान्य काण्डस्तृतीयः साङ्ग एव समर्थितः ॥ ४७ ॥ इत्यमर्रा सहकृतावमरकोषे तृतीयं काण्डम् ।
रत्नप्रभाव्याख्यासमेतः
( १ ) एवम् ' अमरसिंह' रचिते नामलिङ्गानुशासनाख्ये 'अमरकोषे' तृतीयः सामान्यकाण्डः साङ्गः समर्थितः पूर्णताङ्गत इति ।
तारादत्ततनूजेन
ब्रह्मानन्दत्रिपाठिना ।
नूत्नया टीका शब्द-कोषोऽयं विशदीकृतः ॥ १ ॥ नवरामाऽयुग्मे सद् वैक्रमे वत्सरे शुभे । माघे वसन्तपञ्चम्यां टीकेयं पूर्णतामगात् ॥ २ ॥
इति श्रीमत्पण्डिततारादत्तत्रिपाठितनूजेन डॉ० ब्रह्मानन्द त्रिपाठिना विरचितायाम् अमरकोषटीकायां तृतीयं काण्डम् ।
२६७
For Private and Personal Use Only

Page Navigation
1 ... 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304