Book Title: Amar Kosh
Author(s): Bramhanand Tripathi
Publisher: Chaukhamba Surbharti Prakashan
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२५६
अमरकोषः
[ तृतीयकाण्डे 'स्त्रीभावादावनिक्तिण्वुल्णच्ण्वुच्क्यव्युजिजनिशाः ॥४॥ 'उणादिषु निरूरीश्च ड्याबूङन्तं चलं स्थिरम् । तत्क्रीडायां प्रहरणं चेन्मौष्टा पाल्लवाणदिक् ॥५॥ घनो अः सा क्रियाऽस्यां चेदाण्डपाता हि फाल्गुनी । श्यनम्पाता च मृगया तैलम्पाता स्वधेतिदिक् ॥६॥
स्त्री स्यात् काचिन्मृणाल्यादिविवक्षापचये यदि ।
लिङ्का शेफालिका टीका धातको पञ्जिकाढकी ॥७॥ द्विपदिकां ददाति । गार्गिकया। काठिकया। शेष्योपाध्यायिका। [वलन्तादि प्रत्ययान्त शब्द स्त्री लिंग होते हैं । यथा—ग्रामता, जनता आदि । ]
(१) स्त्रियाम, इत्यधिकारे भावे आदिना अकर्तरि कारके च ये अन्यादयः प्रत्ययाः तदन्तं स्त्रियाम् स्यात् । यथा-अकरणिः अजननिः । उभयत्रापि अनिः । कृतिः, धुतिः, मतिः । स्त्रियां तिन् इति क्तिन् । प्रच्छर्दिका, अत्र ण्वुल् । व्याक्रोशी, णच् । शायिका, ण्वुच् । पर्यायार्हा, क्यप् । कारणा, कामना, युच् । कां त्वं कारिं गणि वा कार्षीः, इञ् । छिदा, अङ् । ग्लानिः, निः। क्रिया, इच्छा, शः । [क्तिन् प्रत्ययान्तादि शब्द स्त्री लिंग होते हैं। यथा-कृतिः, मतिः आदि । । (२) उणादिषु न्यन्तम्, ऊदन्तम्, ईदन्तञ्च स्त्रियाम् । नि:-श्रेणिः, श्रोणिः, द्रोणिः । धरणिः, धमनिः। सरणिः । कर्षः। चमूः। अवीः । तरीः । ड्यन्तम् आबन्तं यच्चलं स्थिरं वा तत् स्त्रियाम् भवति । चलं-रमा, वामोरूः। स्थिरं-कदली, कन्दली, खट्वा, अलाबूः । [ङीप, आप, ऊ प्रत्यायन्त शब्द स्त्रीलिंग होते हैं। ] ( ३ ) 'तदस्यां प्रहरणम्' इति क्रीडार्थे णः । मुष्टिः प्रहरणम् अस्याम्-मौष्टा । पल्लवा, मौसला, दाण्डा, इत्यादि ज्ञेयम् । [ मौष्टा, पाल्लवा, दाण्डा आदि शब्द स्त्रीलिङ्ग होते हैं । ] ( ४ ) घञः सास्यां क्रियेति अः' इति आन्तं स्त्रियाम् । यथा-दण्डपातोऽस्यां वर्तते-दाण्डपाता-फाल्गुनी । श्येनम्पाता-मृगया। तैलम्पाता–स्वधा । [ दाण्डपाता, श्यैनम्पाता, तैलम्पाता आदि शब्द स्त्रीलिङ्ग होते हैं । ] ( ५ ) अपचयस्य विवक्षायां स्त्रीत्वम् । यथाअल्पं मृणालं मृणाली, कुम्भी, प्रणाली, मुसली, छत्री, पटी, तटी, मठी। काचित् इति किम् । अल्पो वृक्षो वृक्षकः । [ मृणाली, घटी, कुम्भी आदि शब्द स्त्रीलिङ्ग होते हैं । ] ( ६ ) लङ्कादयः स्त्रियाम् । लङ्का, शेफालिका, टोका, धातकी, पञ्जिका, आढकी। इत्यादयः । [ लङ्का, शाखा, कुलटा, शाकिनी, शेफालिका, धातकी, आदि शब्द स्त्रीलिंग होते हैं। ]
For Private and Personal Use Only

Page Navigation
1 ... 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304