Book Title: Amar Kosh
Author(s): Bramhanand Tripathi
Publisher: Chaukhamba Surbharti Prakashan

View full book text
Previous | Next

Page 270
________________ Shri Mahavir Jain Aradhana Kendra लिङ्गादिसङ्ग्रहवर्ग: ५ ] www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir रत्नप्रभाव्याख्यासमेतः 'सिका सारिका हिक्का प्राचिकोल्का पिपीलिका । तिन्दुका कणिका भङ्गिः सुरङ्गासूचिमाढयः ॥ ८ ॥ २ पिच्छावितण्डाका किण्यश्चूणिः शाणी द्रुणी दरत् । सातिः कन्या तथाऽऽसन्दो नाभी राजसभापि च ॥ ९ ॥ झल्लरी चर्चरी पारी होरा लट्वा च सिध्मला । लाक्षा लिक्षा च गण्डूषा गृध्रसी चमसी मसी ॥ १० ॥ ( इति स्त्रीलिङ्गसंग्रहः ) पुंस्त्वे स भेदानुचराः सपर्यायाः सुरासुराः । "स्वर्ग-यागाऽद्रि- मेघाब्धि-दु-कालासि शरादयः कर - गण्डौष्ठ- दोर्दन्त-कण्ठ-केश-नख-स्तनाः ॥ ११ ॥ २५७ ( १ ) सिध्रका - पादपभेदः । सारिका - पक्षिविशेषः । हिक्का - रोगः । प्राचिका - वनमक्षिका । सुरङ्गा – गुप्तभूमार्ग: । उल्का — ग्रहविशेषः । माढि :पत्रशिराभेदः । [ सिध्रका, प्राचिका, सुरङ्गा आदि शब्द स्त्रीलिंग होते हैं । ] (२) पिच्छा | चूर्णि: । द्रुणी । दरत् । सातिः । आसन्दी । [ पिच्छा ( गोंद ), चूणि: ( टीका विशेष ), जलद्रोणी ( नाद ), ( कन्या ), आसन्दी ( कुर्सी ) आदि शब्द स्त्रीलिंग हैं | ] ( ३ ) चर्चरी । [ गीतभेद ] पारी । [ दोहनी ।] होरा । [ कालविशेष । ] लट्वा । [ पक्षी | ] गण्डूषा । गृध्रसी । [ पादरोग । ] चमसी । [ पात्रभेद । ] मसी । [ स्याही | ] एते शब्दाः स्त्रियाम् । [ चर्चरी आदि शब्द स्त्रीलिंग है । ] f For Private and Personal Use Only इति स्त्रीलिङ्गसङ्ग्रहः । ( ४ ) 'पुंस्त्वे' इत्यधिकारः । सभेदाः, सानुचराः, देवासुरपर्यायाः पुंसि भवन्ति । यथा— अमरा, निर्जरा, देवाः । सुरभेदा: -- तुषिताः, साध्याः, आभास्वराः, इन्द्रः, शक्रः, सूर्य:, आदित्यः । देवानुचराः - हाहा:, हूहूः, तुम्बुरुः, नारदः, मातलिः । असुरपर्यायाः – दैत्याः दैतेयाः, दानवाः । बलिः रावणः, मुण्ड:, --- " " 1 कूष्माण्ड: । [ देवता, असुर के सभी पर्याय, उनके भेद सभी पुल्लिंग होते हैं । ] (५) स्वर्गशब्दादारभ्य स्तनशब्दान्ताः सभेदाः सपर्यायाश्च पुंसि यदिविशेष विधिना बाधो न भवेत् । यथा – स्वर्गः, नाकः । [ स्वर्ग से लेकर स्तन पर्यन्त सभी शब्द पुल्लिंग होते हैं । ] १७ अ०

Loading...

Page Navigation
1 ... 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304