Book Title: Amar Kosh
Author(s): Bramhanand Tripathi
Publisher: Chaukhamba Surbharti Prakashan
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रत्नप्रभाव्याख्यासमेतः
लिङ्गादिसङ्ग्रहवर्ग: ५ ]
क्ष्वेडितं क्षेम कुट्टिमम् ।
शम्बलाव्ययताण्डवम् ॥ ३४ ॥
"पुन्नपुंसकयोः मोदकस्तण्डकष्टङ्कः २ पातकोद्योगचरकतमालाऽमलका कुष्ठं मुण्डं शीधु बुस्तं सङ्गमं शतमानाम कवियं कन्दकर्पासं पारावारं युगन्धरम् । यूपं प्रग्रीवपात्रीवे यूपं चमसचिक्कसौ ॥ ३५ ॥ अर्धर्चादौ घृतादीनां पुंस्त्वाद्यं वैदिकं ध्रुवम् । तन्नोक्तमिह लोकेपि तच्चेदस्त्यस्तु शेषवत् ॥ ३६ ॥ ( इति पुत्रपुंसकसङ्ग्रहः )
शेषोऽर्धर्च पिण्याककण्टकाः ॥ ३२ ॥ शाटक: कर्पटोऽर्बुदः ।
नङः ॥ ३३ ॥
'स्त्रीपुंसयोरपत्यान्ता द्विचतुः षट्पदोरगाः । 'जातिभेदाः पुमाख्याश्व स्त्रीयोगः सह मल्लकः ॥ ३७ ॥ मुनिर्वराटक: स्वातिर्वर्णको झाटलिर्मनुः । मूषा सृपाटी कर्कन्धूर्यष्टिः शाटी कटी कुटी ॥ ३८ ॥ ( इति स्त्रीपुंसशेष सङ्ग्रहः )
२६३
( १ ) ' पुंनपुंसकयो:' इत्यधिकारः । पूर्वोक्तादन्यः शेषः, स च पुंनपुंसकयोः भवति । यथा-पिण्याकः । [ खली ] कण्टकः । [ क्षुद्रशत्रु ] । मोदकः । [ लड्डू ] तण्डकः । [ खञ्जन ] टङ्कः । [ छेनी ] शाटकः । [ साड़ी ] कटः । [ कपड़ा ] अर्बुदः । [ मांसकील ] । ( २ ) पातक [ पाप ] उद्योग: [ श्रम ] चरक: [ वैद्यकशास्त्र | ] तमाल: [ वृक्ष विशेष । ] आमलका: । [ आँवला ] नडः । [ तृणभेद ] । कुष्ठमित्यारभ्य चिक्कसादियावत् शब्दाः । तेषामर्था यथायथं बोध्याः | अदी घृतादीनामपि पाठः किन्तु तेषां लोके क्लीबत्वमेव पुंस्त्वं वेदे । इति पुन्नपुंसकसङ्ग्रहः ।
1
For Private and Personal Use Only
( ३ ) 'स्त्रीपुंसयो:' इत्यधिकारः । अपत्यार्थे प्रयुक्ता ये - अणादयः प्रत्ययास्तदन्ताच स्त्रीपुंसयोः भवन्ति । उपगोः अपत्यं पुमान् — औपगवः, स्त्री – औपगवी । द्विपद-चतुष्पद - षट्पदवाचिनः, जातिविशेषवाचिनश्च शब्दा स्त्रीपुंसयोः प्रयुज्यन्ते । [ इस अधिकार में अपत्य अर्थ में प्रयुक्त अण् आदि प्रत्ययान्त शब्द स्त्रीलिंग तथा पुल्लिंग में होते हैं- औपगवः, औपगवी आदि । ] ( ४ ) द्विपदा : - मानुषः, मानुषी । विप्रः, विप्रा । शूद्रः शूद्रा । बकः, बकी, हंसः, हंसी । चतुष्पदाःसिंहः, सिंही । षट्पदाः - भ्रमरः भ्रमरी । उरगः, उरगी । आदिपदेन
7

Page Navigation
1 ... 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304