________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रत्नप्रभाव्याख्यासमेतः
लिङ्गादिसङ्ग्रहवर्ग: ५ ]
क्ष्वेडितं क्षेम कुट्टिमम् ।
शम्बलाव्ययताण्डवम् ॥ ३४ ॥
"पुन्नपुंसकयोः मोदकस्तण्डकष्टङ्कः २ पातकोद्योगचरकतमालाऽमलका कुष्ठं मुण्डं शीधु बुस्तं सङ्गमं शतमानाम कवियं कन्दकर्पासं पारावारं युगन्धरम् । यूपं प्रग्रीवपात्रीवे यूपं चमसचिक्कसौ ॥ ३५ ॥ अर्धर्चादौ घृतादीनां पुंस्त्वाद्यं वैदिकं ध्रुवम् । तन्नोक्तमिह लोकेपि तच्चेदस्त्यस्तु शेषवत् ॥ ३६ ॥ ( इति पुत्रपुंसकसङ्ग्रहः )
शेषोऽर्धर्च पिण्याककण्टकाः ॥ ३२ ॥ शाटक: कर्पटोऽर्बुदः ।
नङः ॥ ३३ ॥
'स्त्रीपुंसयोरपत्यान्ता द्विचतुः षट्पदोरगाः । 'जातिभेदाः पुमाख्याश्व स्त्रीयोगः सह मल्लकः ॥ ३७ ॥ मुनिर्वराटक: स्वातिर्वर्णको झाटलिर्मनुः । मूषा सृपाटी कर्कन्धूर्यष्टिः शाटी कटी कुटी ॥ ३८ ॥ ( इति स्त्रीपुंसशेष सङ्ग्रहः )
२६३
( १ ) ' पुंनपुंसकयो:' इत्यधिकारः । पूर्वोक्तादन्यः शेषः, स च पुंनपुंसकयोः भवति । यथा-पिण्याकः । [ खली ] कण्टकः । [ क्षुद्रशत्रु ] । मोदकः । [ लड्डू ] तण्डकः । [ खञ्जन ] टङ्कः । [ छेनी ] शाटकः । [ साड़ी ] कटः । [ कपड़ा ] अर्बुदः । [ मांसकील ] । ( २ ) पातक [ पाप ] उद्योग: [ श्रम ] चरक: [ वैद्यकशास्त्र | ] तमाल: [ वृक्ष विशेष । ] आमलका: । [ आँवला ] नडः । [ तृणभेद ] । कुष्ठमित्यारभ्य चिक्कसादियावत् शब्दाः । तेषामर्था यथायथं बोध्याः | अदी घृतादीनामपि पाठः किन्तु तेषां लोके क्लीबत्वमेव पुंस्त्वं वेदे । इति पुन्नपुंसकसङ्ग्रहः ।
1
For Private and Personal Use Only
( ३ ) 'स्त्रीपुंसयो:' इत्यधिकारः । अपत्यार्थे प्रयुक्ता ये - अणादयः प्रत्ययास्तदन्ताच स्त्रीपुंसयोः भवन्ति । उपगोः अपत्यं पुमान् — औपगवः, स्त्री – औपगवी । द्विपद-चतुष्पद - षट्पदवाचिनः, जातिविशेषवाचिनश्च शब्दा स्त्रीपुंसयोः प्रयुज्यन्ते । [ इस अधिकार में अपत्य अर्थ में प्रयुक्त अण् आदि प्रत्ययान्त शब्द स्त्रीलिंग तथा पुल्लिंग में होते हैं- औपगवः, औपगवी आदि । ] ( ४ ) द्विपदा : - मानुषः, मानुषी । विप्रः, विप्रा । शूद्रः शूद्रा । बकः, बकी, हंसः, हंसी । चतुष्पदाःसिंहः, सिंही । षट्पदाः - भ्रमरः भ्रमरी । उरगः, उरगी । आदिपदेन
7