________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अमरकोषः
[द्वितीयकाण्डे 'वलीक-नीध्र पटलप्रान्तेऽथे पटलं छदिः ॥१४॥ गोपानसी तु वलभीछादने वक्रदारुणि । कपोतपालिकायान्तु विटङ्कं पुनपुंसकम् ॥ १५ ॥ "स्त्री द्वारं प्रतीहारः स्याद् विदिस्तु वेदिका। "तोरणोऽस्त्री बहिरं, 'पुरद्वारं तु गोपुरम् ॥ १६ ॥ 'कूटं पूरि यद्धस्तिनखस्तस्मिन्नथ त्रिषु । १°कपाटमररं तुल्ये, "तद्विष्कम्भोऽर्गलं न ना ॥१७॥ १२आरोहणं स्यात्सोपानं, "निश्रेणिस्त्वधिरोहणी। १४संमार्जनी शोधनी "स्यात्सङ्करोऽवकरस्तथा ॥१८॥ क्षिप्ते, १६मुखं निःसरणं, १७सन्निवेशो निकर्षणम् । समौ "संवसथ-ग्रामो, वेश्मभूर्वास्तुरस्त्रियाम् ॥ १९ ॥
(१) गृहच्छादनपटलप्रान्तस्य नामत्रयम् । [छान का प्रान्तभाग के ३ नाम । ] (२) छदिषः पटलस्य नामद्वयम् । [ छान के २ नाम । ] (३) चन्द्रशालायाश्छादनस्य नाम । [ छज्जा ] । ( ४ ) कपोतपालिकाया नामद्वयम् । [ कपोतपालिका के २ नाम । ] (५) द्वारस्य त्रीणि नामानि । [ दरवाजा के ३ नाम । ] ( ६ ) वेदिकाया नामद्वयम् । [ वेदी, चबूतरा के २ नाम । ] (७) बहिर्वारस्य नामद्वयम् । [ दरवाजा के बाहर का छाया हुआ हिस्सा के २ नाम । ] (८) पुरद्वारस्य नामद्वयम् । [ गोपुर के २ नाम । ] (९) पुरद्वारेऽवतारणार्थं कृतस्य क्रमेण निम्नमृत्कूटस्यकम् । [किला या शहर का विशेषद्वार 'खुर्रा' ] (१०) कपाटस्य नामद्वयम् । [ कपाट या किवाड़ के २ नाम । ] (११) कपाटरोधककाष्ठदण्डस्यकम् । [ आगल या अर्गला । ] ( १२) आरोहणस्य नामद्वयम् । [ सोपान या सीढ़ी के २ नाम । ] ( १३ ) अधिरोहिण्या नामद्वयम् । [ काठ की सीढ़ी के २ नाम । (१४ ) सम्माजन्या नामद्वयम् । [ झाड़ के २ नाम ।] (१५) सङ्करस्य नामद्वयम् । [ कूड़ा, कतवार के २ नाम । ] (१६) गमनागमनमार्गस्य द्वे नामनी। [ आने जाने के मार्ग के २ नाम।। (१७ ) सन्निवेशस्य नामद्वयम् । [बस्ती।। (१८) संवसथस्य नामद्वयम् । [ गाँव के २ नाम । ] ( १९) वेश्मभूमे मद्वयम् । [ घर की भूमि के २ नाम ।]
For Private and Personal Use Only