________________
Shri Mahavir Jain Aradhana Kendra
२०८
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अमरकोषः
"धर्मराजौ जिनयमौ कुञ्जो दन्तेऽपि न स्त्रियाम् । वलजे क्षेत्रपूर्द्वारे वलजा वल्गुदर्शना ॥ ३७ ॥ * समक्ष्मांशे रणेऽप्याजिः, "प्रजा स्यात्सन्ततौ जने । 'अन्जौ शङ्खशशाङ्का च स्वके नित्यं निजं त्रिषु ॥ ३८ ॥ ( इति जान्ताः )
'पुंस्यात्मनि प्रवीणे च क्षेत्रज्ञो वाच्यलिङ्गकः । " संज्ञा स्याच्चेतना नामहस्ताद्यैश्चार्थसूचना ॥ ३९ ॥ ( इति जन्ताः ) "काकेभगण्डौ करटौ, १.१ 'गजगण्डकटी १२ शिपिविष्टस्तु खलतौ दुश्चर्मणि महश्वरे ॥ ४० ॥ देवशिल्पिन्यपि त्वष्टा, १४ दिष्टं दैवेऽपि न द्वयोः ।
कटौ ।
[ तृतीयकाण्डे
( १ ) बुद्धे, यमे, युधिष्ठिरे च धर्मराजः । [जिन, यम का नाम 'धर्मराज' । ] ( २ ) निकुञ्जे हनौ दन्तिनां दन्ते च कुभः स स्त्रियां न । [ दाँत का नाम 'कुञ्ज' । ] ( ३ ) गोपुरे क्षेत्रे वरयोषिति, वलजे, सुन्दर्यां च बलजा । [ क्षेत्र, पूर्द्वार का नाम वलज और सुन्दरी का नाम 'वलजा' । ] ( ४ ) समभूमौ युद्धे च आजि: । [ समतल भूमि, युद्ध का नाम 'आजि' । ] ( ५ ) सन्ततौ जने च प्रजां । [ सन्तान, जनता का नाम 'प्रजा' । ] ( ६ ) शङ्ख शशाङ्के च अब्जः । [ शंख, शशांक का नाम 'अब्ज' । ] ( ७ ) आत्मीये नित्ये च निजः । तत् त्रिषु । [ आत्मीय, नित्य का नाम 'निज' ।
]
इति जान्ताः शब्दाः ।
( ८ ) आत्मनि क्षेत्रज्ञशब्दः पुंसि स एव कुशले वाच्यलिङ्गको भवति । [ आत्मज्ञ, प्रवीण का नाम क्षेत्रज्ञ । ] ( ९ ) अर्थस्य सूचनायां, नामनि, चेतनायां, रवियोषिति, हस्तादिसङ्केते च संज्ञा । [ चेतना, हाथ आदि के संकेत से प्राप्त सूचना का नाम 'संज्ञा' । ]
इति जान्ताः शब्दाः ।
( १० ) काके इभगण्डे च करटः । [ कौआ, गजगण्डस्थल का नाम 'करट' । ] ( ११ ) गजगण्डे, पिप्पल्यां च कटी । तथा— श्रोणी, कलिञ्जे, अतिशये, शवे च कटः । [ गजगण्डस्थल, कटि का नाम 'कट' | ] ( १२ ) महेश्वरे, दुश्चर्मणि, खलतौ च शिपिविष्टः । [ खलति दुश्वमं महेश्वर का नाम 'शिपिविष्ट ' । ] ( १३ ) रथकारे देवशिल्पिनि च त्वष्टा । [ देवशिल्पी का नाम 'त्वष्टा' । ] ( १४ ) दैवे पुमान्काले च दिष्टम् । [ देव का
1
?
नाम 'दिष्ट' । ]
For Private and Personal Use Only