________________
Shri Mahavir Jain Aradhana Kendra
२३६
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अमरकोषः
[ तृतीयकाण्डे
१८९ ॥
'वंशाऽङ्करे करीरोऽस्त्री तरुभेदे घटे च ना । ना चमूजघने हस्तसूत्रे प्रतिसरोऽस्त्रियाम् ॥ १८० ॥ यमानिलेन्द्रचन्द्राकं विष्णुसिंहांऽशुवाजिषु शुकाऽहिकपिभेकेषु हरिर्ना कपिले त्रिषु ॥ शर्करा कपरांशेऽपि, "यात्रा स्याद् यापने गतौ । इरा भूवाक्सुराप्सु स्यात् तन्द्री निद्राप्रमीलयोः ॥ १८२ ॥ 'धात्री स्यादुपमाताऽपि क्षितिरप्यामलक्यपि । 'क्षुद्रा व्यङ्गा नटी वेश्या सरघा कण्टकारिका ॥ १८३ ॥ त्रिषु क्रूरेऽधमेऽल्पेऽपि क्षुद्रो, " मात्रा परिच्छदे । अल्पे च परिमाणे सा, मात्रं कार्त्स्न्येऽवधारणे ॥ १८४ ॥ "आलेख्याश्वयोश्चित्रं, कलत्रं श्रोणिभार्ययोः । " योग्यभाजनयोः पात्रं, १५ निदेशग्रन्थयोः शास्त्रं,
१०
१२
११
१४ पत्त्रं वाहनपक्षयोः ॥ १८५ ॥ "शस्त्रमायुधलोहयोः ।
[
( १ ) वंशाङ्करादौ करीरः । तरुभेद, घट, वंशांकुर का नाम करीर । ] ( २ ) चमूजघनादित्रिषु प्रतिसरः । [ चमू, जघन आदि का नाम प्रतिसर । ] ( ३ ) यमादित्रयोदशशब्देषु हरिः । [ यम, अनिल, इन्द्र, चन्द्र, अर्क, विष्णु, सिंह, अंशु, वाजी, शुक, अहि, कपि, भेक, कपिल का नाम हरि । ] ( ४ ) खण्डविकृतौ कर्परांशे च शर्करा । [ खण्डविकार, कर्परांश का नाम शर्करा । ] ( ५ ) यापने गतौ च यात्रा । [ यापन, गति का नाम यात्रा | ] ( ६ ) भूमौ वाचि मद्ये जले व इरा । [ भूमि, वाणी, मद्य, जल का नाम इरा । ] ( ७ ) निद्रादौ तन्द्रा । [ निद्रा, प्रमीला का नाम तन्द्रा । ] ( ८ ) उपमातरि भूमौ 'आमलक्याश्च धात्री । [ उपमाता, भूमि, आमलकी का नाम धात्री । ] ( ९ ) व्यङ्ग्यादिषु क्षुद्रा । क्रूरादिषु क्षुद्रः । [ व्यंगा, नटी, वेश्या, सरघा, कण्टकारिका का नाम क्षुद्रा क्रूर, अधम, अल्प का नाम क्षुद्र । ] ( १० ) परिच्छदादित्रये मात्रा । कात्स्न्यें अवधारणे च मात्रम् | [ परिच्छद, अल्प, परिमाण का नाम मात्रा और कृत्स्नता, अवधारण का नाम मात्रम् । ] ( ११ ) आलेख्ये आश्चर्ये च चित्रम् | [ आलेख्य आश्चर्य का नाम चित्र । ] ( १२ ) श्रोणिभार्ययोः कलत्रम् | [ श्रोणि, भार्या का नाम कलत्र । ] ( १३ ) योग्ये भाजने च पात्रम् । [ योग्य, भाजन का नाम पात्र । ] ( १४ ) वाहने पक्षे च पत्रम् । [ वाहन, पक्ष, का नाम पत्र । ] ( १५ ) निदेशे ग्रन्थे च शास्त्रम् | [ निदेश, ग्रन्थ का नाम शास्त्र | ] ( १६ ) आयुधे लोहे च शस्त्रम् । [ आयुध, लोह का नाम शस्त्र । ]
For Private and Personal Use Only