________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नानार्थवर्ग : ३ ]
रत्नप्रभाव्याख्यासमेतः
" स्याद् वृष्टौ लोकधात्वंशे वत्सरे वर्षमस्त्रियाम् ॥ २३० ॥ प्रेक्षा नृत्येक्षणं प्रज्ञा, भिक्षा सेवार्थना भृतिः । * विट् शोभापि त्रिषु परे, "न्यक्षं कार्त्स्यनिकृष्टयोः ॥ २३१ ॥ 'प्रत्यक्षेऽधिकृतेऽध्यक्षो, " रूक्षस्त्वप्रेम्ण्यचिक्कणे । ( इति षान्ताः ) 'रविश्वेतच्छदौ हंसौ, 'सूर्यवह्नी विभावसू ॥ २३२ ॥ १० वत्सौ तर्णकवर्षो द्वौ, "सारङ्गाश्च दिवौकसः । शृङ्गारादौ विषे वीयें गुणे रागे द्रवे रसः ॥ २३३ ॥ १३ पुंस्युत्तंसावतंसौ द्वौ कर्णपूरे कर्णपूरे च
93
शेखरे ।
१४
रश्मौ वसू रत्ने
धने
वसु ॥ २३४ ॥
४ देवभेदेऽनले १५ विष्णौ च वेधाः, स्त्री त्वाशीहिताशंसाहिदंष्ट्रयोः । १७ लालसे प्रार्थनौत्सुक्ये, “हिंसा चौर्यादिकर्म च ॥ २३५ ॥
२४५
( १ ) वृष्टौ लोकधात्वंशे वत्सरे च वर्षम् । [ वृष्टि, वत्सर का नाम वर्ष । ] ( २ ) नृत्येक्षणे प्रज्ञायाञ्च प्रेक्षा । [ नृत्य, ईक्षण, प्रज्ञा का नाम प्रेक्षा । ] ( ३ ) सेवायां प्रार्थनायां भृतौ च भिक्षा । [ सेवा, प्रार्थना आदि का नाम भिक्षा । ] ( ४ ) शोभायां कान्त्यादौ च त्विट् षान्ता । [ शोभा, कान्ति आदि का नाम त्विषु । ] ( ५ ) कात्स्न्यें निकृष्टे च न्यक्षम । [ कात्स्न्यं, निकृष्ट का नाम न्यक्ष । ] ( ६ ) अधिकृते प्रत्यक्षे च अध्यक्षः । [ प्रत्यक्ष, अधिकृत का नाम अध्यक्ष । ] (७) अप्रेम्णि अचिक्कणे च रूक्षः । [ अप्रेम, अचिक्कण का नाम रूक्ष । ] इति षान्ताः शब्दाः ।
( ८ ) सूर्ये हंसे च हंसः । [ सूर्य, हंस का नाम हंस । ] ( ९ ) अग्नौ सूर्ये च विभावसुः । [ सूर्य, अग्नि का नाम विभावसु । ] ( १० ) वर्णके वर्षे च वत्सः । [ तर्णक, वर्ष का नाम वत्स । ] ( ११ ) सारङ्गे देवे च दिवौकाः । [ सारंग, देवता का नाम दिवौकस ] ( १२ ) शृङ्गारादिपञ्चसु रसः । [ श्रृंगार आदि का नाम रस | ] ( १३ ) कर्णपूरादौ उत्तंसः, अवतंसश्च । [ कर्णपूर आदि का नाम उत्तंस, अवतंस । ] ( १४ ) देवभेदादिपञ्चसु वसुशब्दः । [ देवभेद, अनल, रश्मि, रत्न, धन का नाम वसु । ] ( १५ ) विष्णो ब्रह्मणि च वेधाः । [ विष्णु, ब्रह्म का नाम art | ] ( १६ ) हिताशंसने सर्पदंष्ट्रायां च आशीः । षान्ता च । शुभकामना, साँप के दाँतों का नाम आशी: । ] ( १७ ) प्रार्थनादौ लालसा । प्रार्थना औत्सुक्य का नाम लालसा | ] ( १८ ) चौरकर्मणि मारणे च हिंसा । चोरी, मारण का नाम हिंसा । ]
For Private and Personal Use Only