________________
Shri Mahavir Jain Aradhana Kendra
२४४
www.kobatirth.org
अमरकोषः
Acharya Shri Kailassagarsuri Gyanmandir
[ तृतीयकाण्डे
"कोशोऽस्त्री कुड्मले खड्गपिधानेऽर्थौघविव्ययोः । ( इति शान्ताः ) सुरमत्स्यावनिमिषौ, पुरुषावात्ममानवौ ॥ २२५ ॥ काकमत्स्यात्खगौ ध्वाङ्क्षौ, “कक्षौ तु तृणवीरुधौ । 'अभीषुः प्रग्रहे रश्मौ, ' प्रैषः प्रेषणमर्दने ॥ २२६ ॥ 'पक्षः सहायेऽप्युष्णीषः
शिरोवेष्टकिरीटयोः ।
१०
१ शुक्रले मूषके श्रेष्ठे सुकृते वृषभे वृषः ॥ २२७ ॥ शारिफलकेऽप्यर्षो ऽयाक्षमिन्द्रिये ।
११
१ " द्यूतेऽक्षे
ना
द्यूता
93
१३ कर्षूर्वार्ता करीषाग्निः कर्षू : कुल्याभिधायिनी ।
१४ पुम्भावे तत्क्रियायां च पौरुषं, १५ विषमप्सु च ॥ २२९ ॥ " उपादानेऽप्यामिषं " स्यादपराधेऽपि किल्बिषम् ।
कर्षचक्रे व्यवहारे कलिद्रुमे ॥ २२८ ॥
( १ ) कुड्मलादी कोश: । [ कुड्मल आदि का नाम कोश । ] इति शान्ताः शब्दाः ।
।
( २ ) देवे मत्स्ये च अनिमिषः । [ देव, मत्स्य का नाम अनिमिष । ] ( ३ ) आत्मनि मानवे च पुरुषः । [ आत्मा, मानव का नाम पुरुष | ] ( ४ ) काके मत्स्यभक्षके खगे च ध्वाङ्क्षः [ काक, खग, मत्स्य का नाम ध्वाङ्क्ष । ] ( ५ ) तृणे वीरुधि च कक्षः । तृण, वीरुध का नाम कक्ष | ] ( ६ ) प्रग्रहे रश्मौ च अभोषः । [ प्रग्रह, रश्मि का नाम अभीषु । ] ( ७ ) प्रेषणे मदने च प्रेषः । [ प्रेषण, मर्दन का नाम प्रैष । ] ( ८ ) सहाये पार्श्वे च पक्षः । [ सहायक, पार्श्व का नाम पक्ष । ] ( ९ ) शिरोवेष्टे किरीटे च उष्णीषः । [ शिरोवेष्टन, किरीट का नाम उष्णीष । ] ( ) श्रेष्ठे शुक्रले मूषके सुकृते वृषभे च वृषः । [ शुक्रल, मूषक, श्रेष्ठ, सुकृत, वृषभ का नाम वृष । ] ( ११ ) द्यूतादौ आकर्षः । [ द्यूत आदि का नाम आकर्ष । ] ( १२ ) इन्द्रियादी अक्ष: । [ इन्द्रिय आदि का नाम अक्ष | ] ( १३ ) वार्तादौ कर्षू: । [ वार्ता आदि का नाम कर्षू । ] (१४) पुम्भावादौ तत् क्रियायाञ्च पौरुषम् | [ पुंभाव आदि का नाम पौरुष । ] ( १५ ) जलगरलयो: विषम् । [ जल, गरल का नाम विष । ] ( १६ ) मांसे उपादानाद आमिषम् | [ मांस, उपादान का नाम आमिष । ] ( १७ ) अपराधे पापे च किल्विषम् । [ अपराध, पाप का नाम किल्विष । ]
o
For Private and Personal Use Only