________________
Shri Mahavir Jain Aradhana Kendra
२४६
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अमरकोषः
[ तृतीयकाण्डे
।
'प्रसूरश्वापि भूद्यावो रोदस्यो रोवसी च ते । पुंयचें ज्योतिर्भद्योत दृष्टि ॥ २३६ ॥ 'खगबाल्यादिनोर्वयः ।
ज्वालाभासोनं "पापापराधयोरागः तेजः पुरीषयोर्वर्ची,
'महस्तूत्सवतेजसोः ॥ २३७ ॥
'रजो गुणे च स्त्रीपुष्पे, १° राहौ ध्वान्ते गुणे तमः ।
११ छन्दः पद्येऽभिलाषे च,
9
१३
१२ तपः कृच्छ्रादिकर्म च ॥ २३८ ॥ ४ नभः खं श्रावणो नभाः ।
सहो बलं सहा मार्गो,
१५ ओकः सद्माश्रयचौकाः पयः क्षीरं पयोऽम्बु च ॥ २३९ ॥ १७ ओजो दीप्तौ बले, “स्रोत इन्द्रिये निम्नगारये ।
१९ तेजः प्रभावे दोप्तौ च बले शुक्रेऽप्यतस्त्रिषु ॥ २४० ॥ २ विद्वान् विश्व बीभत्सो हिंस्रेऽप्यतिशये त्वमी ।
२०
( १ ) अश्वाजनन्योः प्रसूः । [ अश्वा, जननी का नाम प्रसूः । ] ( २ ) भूद्यावौ रोदस्यो रोदसी च । [ भूलोक, द्युलोक का नाम रोदसी । ] ( ३ ) ज्वालादो अचि: । [ ज्वाला, भास का नाम अचिस् । ] ( ४ ) नक्षत्रादौ ज्योतिः सान्तम् । [ नक्षत्र, दृष्टि का नाम ज्योतिस् । ] ( ५ ) पापे अपराधे च आगस् । सान्तः । ( ६ ) खगे बाल्ये च वयः । सान्तम् । [ खग, बाल्यावस्था का नाम वयस् । ] ( ७ ) तेजः पुरीषयोर्वचं । [ तेज, पुरीष का नाम वर्चस् । ] ( ८ ) उत्सवे तेजसि च महः । [ उत्सव, तेज का नाम महस् । ] ( ९ ) गुणे स्त्रीपुष्पे च रजः । [ गुणभेद, स्त्री पुष्प का नाम रजस् । ] ( १० ) राहो ध्वान्ते गुणे च तमः । सान्तम् । [ राहु, ध्वान्त, गुण भेद का नाम तमस् । ] ( ११ ) पद्ये अभिलाषे च छन्दः । [ पद्य, अभिलाषा का नाम छन्दस् । ] ( १२ ) कृच्छ्रादिकर्मसु तपः । [ कृच्छ्र आदि कर्म का नाम तपस् । ] ( १३ ) मार्गशीर्षादी सहः पुंसि, बले क्लीबे । [ बल, मार्गशीषं का नाम, सहस्, सहा । ] ( १४ ) आकाशादौ नभः । [ रव, श्रावण का नाम नभस् । ] ( १५ ) आश्रये सद्मनि च ओक: । [ आश्रय, सद्म का नाम ओकस् । ] ( १६ ) क्षीरे जले च पयः । [ क्षीर, जल का नाम पयस् । ] ( १७ ) बलादौ ओजः । [ दीप्ति, बल का नाम ओजस् । ] ( १८ ) इन्द्रियप्रभृतिषु स्रोतः । [ इन्द्रिय आदि का नाम स्रोतस् । ] ( १९ ) प्रभावादिचतुर्षु तेजः । [ प्रभाव आदि का नाम तेजस् । ] ( २० ) पण्डितादौ विद्वान् | [ पण्डित आदि का नाम विद्वस् । ] ( २१ ) विकृतादी : । [ हिंस्र आदि का नाम बीभत्स । ]
For Private and Personal Use Only