Book Title: Amar Kosh
Author(s): Bramhanand Tripathi
Publisher: Chaukhamba Surbharti Prakashan

View full book text
Previous | Next

Page 266
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अव्ययवर्गः ४] रत्नप्रभाव्याख्यासमेतः २५३ 'निःषमं दुःषमं गर्ने, यथास्वं तु यथायथम् ॥ १४ ॥ 'मृषा मिथ्या च वितथे, 'यथार्थ तु यथातथम् । "स्युरेवं तु पुनर्वैवेत्यवधारणावाचकाः॥१५॥ 'प्रागतीतार्थकं, "नूनमवश्यं निश्चये द्वयम् । 'संवद् वर्षेऽवरे त्वर्वागामेवं "स्वयमात्मना ॥ १६॥ १२अल्पे नीचैमहत्युच्चैः, "प्रायो भून्य द्रुते शनैः । "सना नित्ये, १७बहिर्बाह्ये, "स्मातीतेऽस्तमदर्शने ॥ १७ ॥ २°अस्ति सत्त्वे, २'रुषोक्तावु, २२ऊ प्रश्नेऽनुनये त्वयि । २४हुँ तर्के स्यादुषी रात्ररवसाने, "नमो नतौ ॥ १८॥ २७पुनरर्थेऽङ्ग, निन्दायां दुष्ठु, २९सुष्ठु प्रशंसने । 3°सायं साये, प्रगे प्रातः प्रभाते निकषान्तिके ॥१९॥ परुत् परायैषमोऽब्दे पूर्वे पूर्वतरे यति । (१) गर्दा द्वे । [ निंदित के २ नाम । ] ( २ ) यथायोग्ये द्वे । [ यथा योग्य के २ नाम । ] ( ३ ) असत्ये द्वे । [ झूठ के २ नाम । ] ( ४ ) सत्ये द्वे । [ सच के २ नाम । ] ( ५ ) निर्धारणार्थकाः पञ्च । [ निर्धारणार्थक ५ नाम । ] ( ६ ) अतीतार्थकमेकम् । [ अतीतार्थक । ] ( ७ ) निश्चये द्वे । [ निश्चय के २ नाम । ] ( ८ ) वर्षे एकम् । [ वर्ष । ] (९) अवरे तु अर्वाक् । [ निषेध का नाम । 1 । १०) एवमर्थ एकम् । [एवम् । ] (११) स्वयमर्थे एकम् । [ स्वयम् । ] ( १२) अल्पेऽर्थे एकम् । [ थोड़ा । ] ( १३ ) महति एकम् । [ महान् । ] ( १४ ) भूम्नि प्रायः। [ प्रायः ] ( १५ ) अद्रुते शनैः। [ धीरेधीरे । ] ( १६ ) नित्ये सना । [ नित्य । ] ( १७) बाह्ये बहिः। [ बहिः । ] ( १८ ) अतीते स्म । [अतीत ।] ( १९) अदर्शने अस्तम् । [ अदर्शन । ] ( २०) सत्वे अस्ति । [ सत्व । ] ( २१ ) रुषोक्तौ उ । [ रुषोक्ति। ( २२ ) प्रश्ने ऊँ। [प्रश्न । ] ( २३ ) अनुनये अयि । [ अनुनय ] ( २४ ) तर्के हुँ । [ तकं । ] ( २५) रात्रेरवसाने उषा । [उषा । ] ( २६ ) नतौ नमः । [ नमः ] । ( २७ ) पुनरित्यर्थे अङ्ग । [पुनः] ( २८ ) निन्दायां दुष्ठु । [ निन्दा ] ( २९ ) प्रशंसाया सुष्टु । [ प्रशंसा । ] ( ३० ) दिनान्ते सायम् । [ सायम् । ] ( ३१ ) प्रभाते प्रातः प्रगे। [ प्रगे, प्रातः ] ( ३२ ) अन्तिके निकषा। [ समीप । ] ( ३३ ) पूर्वे वर्षे परुत् । पूर्वतरे वत्सरे परारि । वर्तमाने यति । वत्सरे-एषमः । [ प्रथम वर्ष, पूर्वतरवर्ष परारि वर्तमान-यति, वत्सर का नाम एषम । ] For Private and Personal Use Only

Loading...

Page Navigation
1 ... 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304