________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
२५२
Acharya Shri Kailassagarsuri Gyanmandir
अमरकोषः
पुरतोऽग्रतः ॥ ७ ॥
'अतकते तु सहसा, स्यात् पुरः स्वाहा देवहविर्दाने श्रौषट् वौषट् वषट् स्वधा । ४ किञ्चिदीषन्मनागल्पे, "प्रेत्यामुत्र भवान्तरे ॥ ८ ॥ *व वा यथा तथैवैवं साम्ये ऽहो ही च विस्मये । 'मौने तु तूष्णीं तूष्णीकां, 'सद्यः सपदि तत्क्षणे ॥ ९ ॥ " दिष्ट्या समुपजोषं चेत्यानन्दे
१
ऽथान्तरेऽन्तरा ।
अन्तरेण च मध्ये स्युः, २ प्रसह्य तु हठार्थकम् ॥ १० ॥ १३ युक्ते द्वे साम्प्रतं स्थानेऽभीक्ष्णं शश्वदनारते ।
9
१
१" अभावे ना नो नापि, मास्म माडलं च वारणे ॥ ११ ॥ १७ पक्षान्तरे चेद्यदि च, "तत्त्वे त्वद्धाऽखसा द्वयम् । १९ प्राकाश्ये प्रादुराविः २० स्यादोमेवं परमं मते ॥ १२ ॥ "समन्ततस्तु परितः सर्वतो अकामानुमतौ काममैसूयोपगमेऽस्तु
विष्वगित्यपि ।
२४ ननु च स्याद् विरोधोक्तौ, कच्चित् कामप्रवेदने ।
[ तृतीयकाण्डे
च ॥ १३ ॥
For Private and Personal Use Only
( १ ) अविचारितेऽर्थ एकम् । [ एकाएक । ] ( २ ) अग्रत इत्यर्थे त्रीणि । [ आगे के ३ नाम । ] ( ३ ) देवहविर्दानादौ पञ्च । [ स्वाहा के ५ पर्याय । ] ( ४ ) अल्पार्थकानि त्रीणि । [ थोड़ा के ३ नाम । ] ( ५ ) भवान्तरस्य द्वे । [ भवान्तर के २ नाम । ] ( ६ ) सामर्थ्यकानि षट् । [ समानार्थक ६ शब्द । ] (७) विस्मायार्थं द्वे । [ आश्चर्यवाचक २ शब्द । ] ( ८ ) मौने द्वे । [ चुप रहना के २ नाम । ] ( ९ ) तत्क्षणे द्वे । [ तत्काल के २ नाम । ] ( १० ) आनन्देऽर्थे द्वे | [ आनन्द के २ नाम । ] ( ११ ) मध्यर्थे द्वे । [ मध्य के २ नाम । ] ( १२ ) हठार्थंके एकम् । [ हठ । ] ( १३ ) युक्ते द्वे । [ ठीक के २ नाम । ] ( १४ ) अनारते द्वे । [ अनारत के २ नाम । ] ( १५ ) अभावे चत्वारि । [ अभाव के ४ नाम । ] ( १६ ) वारणे त्रीणि । [ निषेध के ३ नाम । ] ( १७ ) पक्षान्तरे द्वे । [ पक्षान्तर के २ नाम । ] ( १८ ) तत्वे द्वे [ तत्व के २ नाम । ] ( १९ ) प्राकाश्ये द्वे । [ प्राकाश्य के २ नाम । ] ( २० ) स्वीकारे श्रीणि । [ स्वीकार के ३ नाम । ] ( २१ ) सर्वत इत्यर्थे चत्वारि । [ चारों ओर के ४ नाम । ] ( २२ ) अनिच्छानुमतौ एकम् । [ अनिच्छानुमति । ] ( २३ ) असूययोपगमे एकम् । [ असूया से जाना । ] ( २४ ) विरोधोक्तौ एकम् । [ विरोधोक्ति । ] ( २५) इष्टपरिप्रश्ने एकम् । [ इष्टपरिप्रश्न । ]
1
1