SearchBrowseAboutContactDonate
Page Preview
Page 266
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अव्ययवर्गः ४] रत्नप्रभाव्याख्यासमेतः २५३ 'निःषमं दुःषमं गर्ने, यथास्वं तु यथायथम् ॥ १४ ॥ 'मृषा मिथ्या च वितथे, 'यथार्थ तु यथातथम् । "स्युरेवं तु पुनर्वैवेत्यवधारणावाचकाः॥१५॥ 'प्रागतीतार्थकं, "नूनमवश्यं निश्चये द्वयम् । 'संवद् वर्षेऽवरे त्वर्वागामेवं "स्वयमात्मना ॥ १६॥ १२अल्पे नीचैमहत्युच्चैः, "प्रायो भून्य द्रुते शनैः । "सना नित्ये, १७बहिर्बाह्ये, "स्मातीतेऽस्तमदर्शने ॥ १७ ॥ २°अस्ति सत्त्वे, २'रुषोक्तावु, २२ऊ प्रश्नेऽनुनये त्वयि । २४हुँ तर्के स्यादुषी रात्ररवसाने, "नमो नतौ ॥ १८॥ २७पुनरर्थेऽङ्ग, निन्दायां दुष्ठु, २९सुष्ठु प्रशंसने । 3°सायं साये, प्रगे प्रातः प्रभाते निकषान्तिके ॥१९॥ परुत् परायैषमोऽब्दे पूर्वे पूर्वतरे यति । (१) गर्दा द्वे । [ निंदित के २ नाम । ] ( २ ) यथायोग्ये द्वे । [ यथा योग्य के २ नाम । ] ( ३ ) असत्ये द्वे । [ झूठ के २ नाम । ] ( ४ ) सत्ये द्वे । [ सच के २ नाम । ] ( ५ ) निर्धारणार्थकाः पञ्च । [ निर्धारणार्थक ५ नाम । ] ( ६ ) अतीतार्थकमेकम् । [ अतीतार्थक । ] ( ७ ) निश्चये द्वे । [ निश्चय के २ नाम । ] ( ८ ) वर्षे एकम् । [ वर्ष । ] (९) अवरे तु अर्वाक् । [ निषेध का नाम । 1 । १०) एवमर्थ एकम् । [एवम् । ] (११) स्वयमर्थे एकम् । [ स्वयम् । ] ( १२) अल्पेऽर्थे एकम् । [ थोड़ा । ] ( १३ ) महति एकम् । [ महान् । ] ( १४ ) भूम्नि प्रायः। [ प्रायः ] ( १५ ) अद्रुते शनैः। [ धीरेधीरे । ] ( १६ ) नित्ये सना । [ नित्य । ] ( १७) बाह्ये बहिः। [ बहिः । ] ( १८ ) अतीते स्म । [अतीत ।] ( १९) अदर्शने अस्तम् । [ अदर्शन । ] ( २०) सत्वे अस्ति । [ सत्व । ] ( २१ ) रुषोक्तौ उ । [ रुषोक्ति। ( २२ ) प्रश्ने ऊँ। [प्रश्न । ] ( २३ ) अनुनये अयि । [ अनुनय ] ( २४ ) तर्के हुँ । [ तकं । ] ( २५) रात्रेरवसाने उषा । [उषा । ] ( २६ ) नतौ नमः । [ नमः ] । ( २७ ) पुनरित्यर्थे अङ्ग । [पुनः] ( २८ ) निन्दायां दुष्ठु । [ निन्दा ] ( २९ ) प्रशंसाया सुष्टु । [ प्रशंसा । ] ( ३० ) दिनान्ते सायम् । [ सायम् । ] ( ३१ ) प्रभाते प्रातः प्रगे। [ प्रगे, प्रातः ] ( ३२ ) अन्तिके निकषा। [ समीप । ] ( ३३ ) पूर्वे वर्षे परुत् । पूर्वतरे वत्सरे परारि । वर्तमाने यति । वत्सरे-एषमः । [ प्रथम वर्ष, पूर्वतरवर्ष परारि वर्तमान-यति, वत्सर का नाम एषम । ] For Private and Personal Use Only
SR No.020028
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorBramhanand Tripathi
PublisherChaukhamba Surbharti Prakashan
Publication Year1982
Total Pages304
LanguageHindi
ClassificationDictionary
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy