Book Title: Amar Kosh
Author(s): Bramhanand Tripathi
Publisher: Chaukhamba Surbharti Prakashan

View full book text
Previous | Next

Page 260
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नानार्थवर्गः ३] रत्नप्रभाव्याख्यासमेतः । २४७ 'वृद्धप्रशस्ययोायान्, कनीयांस्तु युवाल्पयोः॥ २४१ ॥ वरीयांस्तूरुवरयोः, साधीयान् साधुबाढयोः । (इति सान्ताः) 'दलेऽपि बह, 'निर्बन्धोपरागाऽदियो ग्रहाः ॥ २४२ ॥ "द्वार्यापीडे क्वाथरसे निहो नागदन्तके । 'तुलासूत्रेऽश्वादिरश्मौ प्रनाहः प्रग्रहोऽपि च ॥ २४३ ॥ "पत्नी परिजनादानमूलशापाः परिग्रहाः। १°दारेषु च गृहाः, १ श्रोण्यामप्यारोहो वरस्त्रियाः॥ २४४ ॥ १२व्यूहो वृन्देऽप्यहिव॒त्रेऽप्य ग्नीन्द्वस्तिमोऽपहाः। १५परिच्छदे नृपार्हेर्थे परिवर्होऽव्ययाः परे ॥ २४५ ॥ (इति हान्ताः) (१) अतिशयेन वृद्धे प्रशस्ये च ज्यायान् । सान्तः । [ वृद्ध, प्रशस्य का नाम ज्यायस् । ] ( २ ) युवाल्पयोः कनीयान् । [ युवा, अल्प का नाम कनीयस् । ] ( ३ ) ऊरुवरयोः वरीयान् । [ ऊरु, वर का नाम वरीयस् । (४) साधुबाढयोः साधीयान् । [ साधु, बाढ का नाम साधीयस् । ] इति सान्ताः शब्दाः । ( ५ ) पिच्छे पत्रे च बहम् । [ पिच्छ, पत्र का नाम बह । ] ( ६ ) निबंन्धादिषु ग्रहः । [ निर्बन्ध आदि का नाम ग्रह । ] ( ७ ) आपीडादौ नियूहः। 'निव्यूहः' इत्यपि पाठः । [ द्वार, आपीड, क्वाथरस, नागदन्त का नाम नियूह । ] (८) तुलासूत्रे अश्वादिरश्मौ च प्रगाहः प्रग्रहः च । [ तुलासूत्र, अश्वरश्मि ( लगाम ) का नाम प्रग्राह, प्रग्रह । ] (९) पत्नीप्रभृतिषु परिग्रहः । [ पत्नी, परिजन, आदान, मूल, शाप का नाम परिग्रह । ] ( १०) स्त्रीगृहादौ गृहशब्दः । [स्त्री, आदि का नाम गृह । ] ( ११) श्रोण्यादौ आरोहः । [श्रोणि आदि का नाम आरोह । ] (१२) वृन्दादौ व्यूहः । [ वृन्द आदि का नाम व्यूह । ] (१३) सर्प वृत्रे च अहिः । [ सपं आदि का नाम अहि । ] ( १४ ) अग्न्यादौ तमोपहः । [ अग्नि आदि का नाम तमोपह । ] ( १५) परिच्छदादौ परिबर्हः । इतः परमव्ययाः [ परिच्छद आदि का नाम परिबर्ह । ] इति हान्ताः शब्दाः। For Private and Personal Use Only

Loading...

Page Navigation
1 ... 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304