________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नानार्थवर्गः ३] रत्नप्रभाव्याख्यासमेतः । २४७
'वृद्धप्रशस्ययोायान्, कनीयांस्तु युवाल्पयोः॥ २४१ ॥ वरीयांस्तूरुवरयोः, साधीयान् साधुबाढयोः ।
(इति सान्ताः) 'दलेऽपि बह, 'निर्बन्धोपरागाऽदियो ग्रहाः ॥ २४२ ॥ "द्वार्यापीडे क्वाथरसे निहो नागदन्तके । 'तुलासूत्रेऽश्वादिरश्मौ प्रनाहः प्रग्रहोऽपि च ॥ २४३ ॥ "पत्नी परिजनादानमूलशापाः परिग्रहाः। १°दारेषु च गृहाः, १ श्रोण्यामप्यारोहो वरस्त्रियाः॥ २४४ ॥ १२व्यूहो वृन्देऽप्यहिव॒त्रेऽप्य ग्नीन्द्वस्तिमोऽपहाः। १५परिच्छदे नृपार्हेर्थे परिवर्होऽव्ययाः परे ॥ २४५ ॥
(इति हान्ताः)
(१) अतिशयेन वृद्धे प्रशस्ये च ज्यायान् । सान्तः । [ वृद्ध, प्रशस्य का नाम ज्यायस् । ] ( २ ) युवाल्पयोः कनीयान् । [ युवा, अल्प का नाम कनीयस् । ] ( ३ ) ऊरुवरयोः वरीयान् । [ ऊरु, वर का नाम वरीयस् । (४) साधुबाढयोः साधीयान् । [ साधु, बाढ का नाम साधीयस् । ]
इति सान्ताः शब्दाः । ( ५ ) पिच्छे पत्रे च बहम् । [ पिच्छ, पत्र का नाम बह । ] ( ६ ) निबंन्धादिषु ग्रहः । [ निर्बन्ध आदि का नाम ग्रह । ] ( ७ ) आपीडादौ नियूहः। 'निव्यूहः' इत्यपि पाठः । [ द्वार, आपीड, क्वाथरस, नागदन्त का नाम नियूह । ] (८) तुलासूत्रे अश्वादिरश्मौ च प्रगाहः प्रग्रहः च । [ तुलासूत्र, अश्वरश्मि ( लगाम ) का नाम प्रग्राह, प्रग्रह । ] (९) पत्नीप्रभृतिषु परिग्रहः । [ पत्नी, परिजन, आदान, मूल, शाप का नाम परिग्रह । ] ( १०) स्त्रीगृहादौ गृहशब्दः । [स्त्री, आदि का नाम गृह । ] ( ११) श्रोण्यादौ आरोहः । [श्रोणि आदि का नाम आरोह । ] (१२) वृन्दादौ व्यूहः । [ वृन्द आदि का नाम व्यूह । ] (१३) सर्प वृत्रे च अहिः । [ सपं आदि का नाम अहि । ] ( १४ ) अग्न्यादौ तमोपहः । [ अग्नि आदि का नाम तमोपह । ] ( १५) परिच्छदादौ परिबर्हः । इतः परमव्ययाः [ परिच्छद आदि का नाम परिबर्ह । ]
इति हान्ताः शब्दाः।
For Private and Personal Use Only