________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
२४८
Acharya Shri Kailassagarsuri Gyanmandir
अमरकोषः
'आङीषदर्थेऽभिव्याप्तौ
सीमायें
धातुयोगजे ।
,
॥ २४७ ॥
आ प्रगृह्यः स्मृतौ वाक्येऽप्यस्तु स्यात्कोपपीडयोः ॥ २४६ ॥ पापकुत्सेषदर्थे कु "धिनिर्भत्सन निन्दयोः । चान्वाचयसमाहारेतरेतरसमुच्चये "स्वस्त्याशीः क्षेमपुण्यादौ, 'प्रकर्षे लङ्घनेऽप्यति । 'स्वित्प्रश्ने च वितर्के च १° तु स्याद् भेदेऽववारणे ॥ २४८ ॥ ११ सकृत् सहैकवारे चाप्यारोद् दूरसमीपयोः । १३ प्रतीच्यां चरमे पश्चाताप्यर्थविकल्पयोः ॥ २४९ ॥ "पुनः सहार्थयोः शश्वत् " साक्षात् प्रत्यक्ष-तुल्ययोः । १७ खेदानुकम्पा सन्तोष- विस्मयामन्त्रणे
3
हर्षेऽनुकम्पायां वाक्यारम्भविषादयोः ।
" हन्त १९ प्रति
प्रतिनिधौ
२० इति
[ तृतीयकाण्डे
बत ॥ २५० ॥
वीप्सालक्षणादौ प्रयोगतः ॥ २५९ ॥ हेतुप्रकरण प्रकाशादिसमाप्तिषु ।
For Private and Personal Use Only
( १ ) ईषदर्थं अभिव्याप्तौ सीमार्थे धातुयोगजे च आङ । [ ईषत् आदि अर्थों में आ । ] ( २ ) स्मृतौ वाक्ये च आ । [ स्मृति, वाक्यारम्भ में आ । ] ( ३ ) कोपपीडयोः आः । [ कोप, पीडा में आ । ] ( ४ ) पापे कुत्सायाम् ईषदर्थे च कु । [ पाप आदि में कु । ] ( ५ ) निर्भर्त्सनादौ धिक् । [ धिक्कार आदि में धिक् । ] ( ६ ) अन्वाचयादौ च । [ समुच्चय आदि अर्थों में च । ] ( ७ ) आशी: क्षेमपुष्पादौ स्वस्ति । [ आशीर्वाद, क्षमा आदि में स्वस्ति । ] ( ८ ) प्रकर्षे लङ्घने च अति । [ प्रकर्ष आदि में अति । ] ( ९ ) प्रश्ने वितर्के च स्वित् । [ प्रश्न, वितर्क में स्वित् । ] ( १० ) भेदे अवधारणे च तु । [ भेद, अवधारण में तु । ] ( ११ ) एकवारे सहार्थे च सकृत् । [ एकवार, सह अर्थ में सकृत् । ] ( १२ ) दूरसमीपयो: आरात् । [ दूर - समीप अर्य में आरात् । ] ( १३ ) प्रती - च्यादौ पश्चात् । [ प्रतीच्य आदि में पश्चात् । ] ( १४ ) अर्थविकल्पयोः उत । [ अर्थ, विकल्प में उत । ] ( १५ ) सहाद्यर्थयोः शश्वत् । [ सह, आदि अर्थ में शश्वत् । ] ( १६ ) प्रत्यक्षतुल्यान्ययोः साक्षात् । [ प्रत्यक्ष तुल्य अर्थ में साक्षात् । ] ( १७ ) खेदादिपञ्चसु बत । [ खेद आदि अर्थों में बत | ] ( १८ ) हर्षादन्त । [ हर्षं आदि में हन्त । ] ( ९ ) प्रतिनिध्यादौ प्रति । [ प्रतिनिधि आदि में प्रति । ] ( २० ) हेत्वादी इति । [ हेतु आदि में इति । ]