________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नानार्थवर्ग: ३] रत्नप्रभाव्याख्यासमेतः
२४९ 'प्राच्यां पुरस्तात् प्रथमे, 'पुरार्थेऽग्रत इत्यपि ॥ २५२ ॥
यावत् तावच्च साकल्येऽवधौ मानेऽवधारणे । 'मङ्गलानन्तरारम्भप्रश्नकात्स्येष्वयो अथ ॥ २५३ ॥ "वृथा निरर्थकाऽविध्यो नाऽनेकोभयार्थयोः। "नु पृच्छायां विकल्पे च, “पश्चात्सादृश्ययोरनु ॥ २५४ ॥ 'प्रश्नावधारणाऽनुज्ञानुनयामन्त्रणे ननु। १°गर्हा-समुच्चय-प्रश्न-शङ्का-सम्भावनास्वपि ॥२५५ ॥ १'उपमायां विकल्पे वा, १२सामि त्वर्धे जुगुप्सिते ।
अमा सह समीपे च, के “वारिणि च मूर्धनि ॥ २५६ ॥ १५इवेत्थमथयोरेवं, नूनं तर्केऽर्थनिश्चये। "तूष्णीमर्थे सुखे जोषं, १८किं पृच्छायां जुगुप्सिते ॥ २५७ ॥ १९नाम
प्राकाश्य-संभाव्य-क्रोधोपगम-कुत्सने। २°अलं भूषणपर्याप्तिशक्तिवारणवाचकम् ॥ २५८ ॥
( १ ) प्राच्यादौ पुरस्तात् । [ प्राच्य आदि में पुरस्तात् । ] ( २ ) पुराऽर्थे अग्रतः । [पुरा अर्थ में अग्रतः । ] ( ३ ) साकल्याद्यर्थे यावत्, तावत् । [ साकल्य आदि अर्थों में यावत्, तावत् । ] (४) मङ्गलादौ अथो अथ। [ मंगल आदि अर्थ में अथो, अथ । ] ( ५ ) निरर्थकादौ वृथा। [ निरर्थक आदि में वृथा।] (६) अनेकोभयाद्यर्थयोः नाना। [ अनेकार्थ, उभयार्थ में नाना । ] (७) पृच्छादौ नु । [ पृच्छा आदि में नु । ] ( ८ ) पश्चात् सादृश्ये च अनु । [ पश्चात्, सादृश्य अर्थ में अनु।] (९) प्रश्नादौ ननु । [ प्रश्न आदि में ननु।] (१०) गर्हाद्यर्थेषु अपि । [गा आदि अर्थों में अपि ।] ( ११) उपमायां विकल्पे च वा । [ उपमा, विकल्प में वा । ] ( १२ ) अर्धे जुगुप्सिते च सामि । [ अधं, जुगुप्सित अर्थ में सामि । ] ( १३ ) सहाथै समीपे च अमा। [ सह, समीह अर्थ में अमा।] (१४ ) जले मूर्धनि च कम्। [ जल, मूर्धा में कम् । ] ( १५ ) इवेत्थमर्थयो। एवम् । [ इव, इत्थम् अर्थ में एवम् । ] (१६ ) तर्कादौ नूनम् । [ तर्क आदि में नूनम् । ] ( १७ ) तूष्णीमर्थे सुखे च जोषम् । [ तूष्णी, सुख अर्थ में जोषम् । ] ( १८) पृच्छायां जुगुप्सिते च किम् । [पृच्छा, जुगुप्सित अर्थ में किम् । ] (१९) प्राकाश्यप्रभृतिषु च नाम । [ प्राकाश्य आदि अर्थों में नाम । ] ( २०) भूषणाद्यर्थे अलम् । [ भूषण, निषेध, पर्याप्त अर्थ में अलम् । ]
For Private and Personal Use Only