________________
Shri Mahavir Jain Aradhana Kendra
नानार्थवर्ग : ३ ]
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
रत्नप्रभाव्याख्यासमेतः
'स्याज्जटांऽशुकयोनॅत्रं,
क्षेत्रं
पत्नीशरीरयोः ॥ १८६ ॥
१०
३ मुखाग्रे क्रोडहलयोः पोत्रं, गोत्रं तु नाम्नि च । " सत्त्रमाच्छादने यज्ञे सवादाने वनेऽपि च ॥ १८७ ॥ ' अजिरं विषये कायेऽप्यम्बरं व्योम्नि वाससि । 'चक्रं राष्ट्रेऽप्येक्षरं तु मोक्षेऽपि, क्षीरमप्सु च ॥ १८८ ॥ " स्वर्णेऽपि भूरिचन्द्रौ द्वौ द्वारमात्रेऽपि गोपुरम् । "गुहादम्भी गहरे द्वे, "रहोऽन्तिकमुपह्वरे ॥ १८९ ॥ नगरे पुरम् ।
१७
१" पुरोऽधिकमुपर्यप्राण्येगीरे
मन्दिरं चाऽथ १७ राष्ट्रोऽस्त्री विषये स्यादुपद्रवे ॥ १९० ॥
२३७
( १ ) जटायाम् अंशुके च नेत्रम् । [ जटा, अंशुक का नाम नेत्र । ] ( २ ) पत्न्यां शरीरे च क्षेत्रम् | [ पत्नी, शरीर का नाम क्षेत्र । ] ( ३ ) शूकरमुखाग्रादिषु पोत्रम् [ क्रोड मुख, हलमुख का नाम पोत्र । ] ( ४ ) नाम्नि पर्वतादौ च गोत्रम् । [ नाम, पर्वत का नाम गोत्र । ] ( ५ ) आच्छादनादिचतुषु सत्रम् । [ आच्छादन, यंत्र, सदादान वन का नाम सत्र । ] ( ६ ) विषये काये च अजिरम् | [ विषय, काय का नाम अजिर । ] ( ७ ) व्योम्नि वाससि च अम्बरम् । [ व्योम, वस्त्र का नाम अम्बर । ] ( ८ ) राष्ट्रे कोके रथाङ्गे च चक्रम् | [ राष्ट्र, कोक, रथाङ्ग का नाम चक्र । ] ( ९ ) अपवर्गे मोक्षे ब्रह्मणि च अक्षरम् | [ अपवर्ग, मोक्ष ब्रह्म का नाम अक्षर । ] ( १० ) दुग्धे जले च क्षीरम् । [ दुग्ध, जल का नाम क्षीर । ] ( ११ ) स्वर्णे ब्रह्मादौ भूरिः । सुवर्णे भूरिशब्द: क्ली । [ स्वर्ण, ब्रह्मा का नाम भूरि । ] ( १२ ) द्वारि पूरि च गोपुरम् । [ नगरद्वार, द्वार का नाम गोपुर । ] ( १३ ) गुहादम्भयो: गह्वरम् । [ गुहा, दम्भ का नाम गह्वर । ] ( १४ ) अन्तिके रहसि च उपह्वरः । [ रहस्, अन्तिक का नाम उपह्वर । ] ( १५ ) अधिकादौ अग्रम् | [ पुरः, अधिक, उपरि का नाम अग्र । ] ( १६ ) अगारे नगरे पुरम् मन्दिरञ्च । पुरं शरीरमित्याहुर्गृहोपरिगृहे पुरम् । पुरो गुग्गुलुराख्यातो नगरेऽपि पुरं पुरी' ॥ इति धरणिः । 'मन्दिरं नगरेऽमारे क्लीबं ना मकरालये' । इति मेदिनी । [ अगार, नगर का नाम मन्दिर और पूर | ] ( १७ ) देशादौ राष्ट्रः । पुंसि, उपद्रवे नपुंसके पुंसि च । [ विषय, उपद्रव का नाम राष्ट्र । ]
For Private and Personal Use Only