Book Title: Amar Kosh
Author(s): Bramhanand Tripathi
Publisher: Chaukhamba Surbharti Prakashan

View full book text
Previous | Next

Page 251
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org २३८ Acharya Shri Kailassagarsuri Gyanmandir अमरकोषः [ तृतीयकाण्डे 'दरोsस्त्रियां भये श्वभ्रे, वज्रोऽस्त्री हीरके पवौ । तन्त्रं प्रधाने सिद्धान्ते सूत्रवाये परिच्छदे ॥। १९१ ।। ४ औशीरश्चामरे aussurौशीरं शयनासने । " पुष्करं करिहस्ताग्रे वाद्यभाण्डमुखे वाद्यभाण्डमुखे जले ॥ १९२॥ व्योम्नि खड्गफले पद्मे तीर्थौषधिविशेषयोः । 'अन्तरमवकाशावधिपरिधानान्तधिभेदतादर्थ्ये ॥ १९३ ॥ च । 'राजकशेरुण्यपि नागरम् ॥ १९४ ॥ छिद्रात्मीयविनाबहिरवसरमध्येऽन्तरात्मनि मुस्तेऽपि पिठरं, 'शार्वरं स्वन्धतमसे घातुके भेद्यलिङ्गकम् । १° गौरोऽरुणे सिते पीते, ११ व्रणकार्यप्यरुष्करः ॥ १९५ ॥ १२ जठरः कठिनेऽपि स्यादधस्तादपि "अनाकुलेऽपि चैकाग्रो, " व्यग्रो व्यासक्त आकुले ॥ १९६ ॥ 19 चाऽधरः । ( १ ) भये श्वभ्रे दरः । अस्त्रियाम् । [ मय श्वभ्र का नाम दर । ] ( २ ) हीरके पवौ वज्रः पुंसि नपुंसके च । [ हीरक, पवि का नाम वज्र । ] ( ३ ) प्रधानादिचतुर्षु तन्त्रम् | [ प्रधान, सिद्धान्त, सूत्रवाय, परिच्छद का नाम तन्त्र । ] ( ४ ) चामरे दण्डे च औशीर: । शयने आसने च औशीरम् । [चामर, दण्ड, शयन, आसन का नाम औशीर । ] ( ५ ) करिहस्तादिनवसु पुष्करम् । [ करिहस्ताग्र, वाद्य, भाण्डमुख, जल आकाश, खड्गफल, पद्म, तीर्थं, ओषधि का नाम पुष्कर । ] ( ६ ) अवकाशादिषु अन्तरम् । [ अवकाश, अवधि, परिधान, अन्तधि, भेद, छिद्र, आत्मीय, बिना, बहिर्, अवसर, मध्य, अन्तरात्मा का नाम अन्तर् । ] ( ७ ) मुस्ते स्थाल्यां मन्थनदण्डे च पिठरम् । [ स्थाली, मुस्त मन्थनदण्ड का नाम पिठर । ] ( ८ ) मुस्तकशुण्ठयादिषु नागरम् । [ राजकशेरू, मुस्तक, विदग्ध का नाम नागर । ] ( ९ ) धातुकादौ शार्वरम् । [ अन्धतमम्, घातुक का नाम शावंर । ] ( ) अरुणे सिते पीते च गौर: । [ अरुण, सित, पीत का नाम गौर । ] ( ११ ) भल्लातके व्रणकारके च अरुष्करः । [ भल्लातक, कारक का नाम अरुष्कर ।। ( १२ ) कठिने कुक्षौ च जठरः । [ कठिन, कुक्षि का नाम जठर । ] ( १३ ) ओष्ठे अधस्ताच्च अधरः । [ ओष्ठ, अधस्तात् का नाम अधर | ] ( १४ ) एकताने अनाकुले च एकाग्रः । [ एकतान, अनाकुल का नाम एकाग्र । ] ( १५ ) आकुले व्यासक्ते च व्यग्रः । [ आकुल व्यासक्त का नाम व्यग्र । J व्रण 1 For Private and Personal Use Only

Loading...

Page Navigation
1 ... 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304