________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
२३८
Acharya Shri Kailassagarsuri Gyanmandir
अमरकोषः
[ तृतीयकाण्डे
'दरोsस्त्रियां भये श्वभ्रे, वज्रोऽस्त्री हीरके पवौ । तन्त्रं प्रधाने सिद्धान्ते सूत्रवाये परिच्छदे ॥। १९१ ।। ४ औशीरश्चामरे aussurौशीरं शयनासने । " पुष्करं करिहस्ताग्रे वाद्यभाण्डमुखे वाद्यभाण्डमुखे जले ॥ १९२॥ व्योम्नि खड्गफले पद्मे तीर्थौषधिविशेषयोः । 'अन्तरमवकाशावधिपरिधानान्तधिभेदतादर्थ्ये
॥ १९३ ॥
च ।
'राजकशेरुण्यपि नागरम् ॥ १९४ ॥
छिद्रात्मीयविनाबहिरवसरमध्येऽन्तरात्मनि मुस्तेऽपि पिठरं, 'शार्वरं स्वन्धतमसे घातुके भेद्यलिङ्गकम् । १° गौरोऽरुणे सिते पीते, ११ व्रणकार्यप्यरुष्करः ॥ १९५ ॥ १२ जठरः कठिनेऽपि स्यादधस्तादपि "अनाकुलेऽपि चैकाग्रो, " व्यग्रो व्यासक्त आकुले ॥ १९६ ॥
19
चाऽधरः ।
( १ ) भये श्वभ्रे दरः । अस्त्रियाम् । [ मय श्वभ्र का नाम दर । ] ( २ ) हीरके पवौ वज्रः पुंसि नपुंसके च । [ हीरक, पवि का नाम वज्र । ] ( ३ ) प्रधानादिचतुर्षु तन्त्रम् | [ प्रधान, सिद्धान्त, सूत्रवाय, परिच्छद का नाम तन्त्र । ] ( ४ ) चामरे दण्डे च औशीर: । शयने आसने च औशीरम् । [चामर, दण्ड, शयन, आसन का नाम औशीर । ] ( ५ ) करिहस्तादिनवसु पुष्करम् । [ करिहस्ताग्र, वाद्य, भाण्डमुख, जल आकाश, खड्गफल, पद्म, तीर्थं, ओषधि का नाम पुष्कर । ] ( ६ ) अवकाशादिषु अन्तरम् । [ अवकाश, अवधि, परिधान, अन्तधि, भेद, छिद्र, आत्मीय, बिना, बहिर्, अवसर, मध्य, अन्तरात्मा का नाम अन्तर् । ] ( ७ ) मुस्ते स्थाल्यां मन्थनदण्डे च पिठरम् । [ स्थाली, मुस्त मन्थनदण्ड का नाम पिठर । ] ( ८ ) मुस्तकशुण्ठयादिषु नागरम् । [ राजकशेरू, मुस्तक, विदग्ध का नाम नागर । ] ( ९ ) धातुकादौ शार्वरम् । [ अन्धतमम्, घातुक का नाम शावंर । ] ( ) अरुणे सिते पीते च गौर: । [ अरुण, सित, पीत का नाम गौर । ] ( ११ ) भल्लातके व्रणकारके च अरुष्करः । [ भल्लातक, कारक का नाम अरुष्कर ।। ( १२ ) कठिने कुक्षौ च जठरः । [ कठिन, कुक्षि का नाम जठर । ] ( १३ ) ओष्ठे अधस्ताच्च अधरः । [ ओष्ठ, अधस्तात् का नाम अधर | ] ( १४ ) एकताने अनाकुले च एकाग्रः । [ एकतान, अनाकुल का नाम एकाग्र । ] ( १५ ) आकुले व्यासक्ते च व्यग्रः । [ आकुल व्यासक्त का नाम व्यग्र । J
व्रण
1
For Private and Personal Use Only