________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
२३४
Acharya Shri Kailassagarsuri Gyanmandir
अमरकोषः
[ तृतीयकाण्डे
'गुरू गोष्पतिपित्राद्यौ, द्वापरौ युगसंशयौ ॥ १६८ ॥ प्रकारौ भेदसादृश्ये, आकाराविङ्गिताकृती | "किशारू सस्यशूकेषु, 'मरू धन्वधराधरौ ॥ १६९ ॥ 'अद्रयो द्रुमशैलाsर्काः, 'स्त्रीस्तनाब्दौ पयोधरौ । 'ध्वान्ताऽरिदानवा वृत्रा, बलिहस्तांऽशवः कराः ॥ १७० ॥ ""प्रदरा भङ्गनारीरुग्बाणा, १२ अस्त्राः कचा अपि ।
७.
१९०
१३
" अजातशृङ्गो गौः कालेऽप्यश्मश्रुर्ना च तुवरौ ॥ १७१ ॥ १४ स्वर्णेऽपि राः परिकरः पर्यङ्कपरिवारयोः । १५ ""मुक्ताशुद्धौ च तारः १७ स्याच्छारो वायौ स तु त्रिषु ॥ १७२ ॥ १२ प्रतिज्ञाऽऽजिसंविदापत्सु सङ्गरः ।
कर्बुरेऽथ
( १ ) गीष्पतौ पितृषु च गुरुः । [ गीष्पति, पितर का नाम गुरु । ] ( २ ) युगे संशये च द्वापरः । [ युग संशय का नाम द्वापर । ] ( ३ ) भेदे सादृश्ये च प्रकारः । [ भेद, सादृश्य का नाम प्रकार । ] ( ४ ) इङ्गिते आकृतौ च आकारः । [ इङ्गित, आकृति का नाम आकार । ] ( ५ ) सस्ये शूके च किशारुः । [ सस्य, शुक का नाम किशारु । ] ( ६ ) धन्वनि धराधरे च महः । [ धन्व, धराधर का नाम मरु । ] ( ७ ) द्रुमे शैले अर्कै च अद्रिः । [ द्रुम, शैल, अकं का नाम अद्रि । ] ( ८ ) मेघे स्त्रीस्तनयोः च पयोधरः । [ मेष, स्त्रीस्तन का नाम पयोधरः । ] ( ९ ) ध्वान्ते शत्रौ दानवे च वृत्रः । [ ध्वान्त, शत्रु, दानव का नाम वृत्र । ] ( १० ) बलौ हस्ते अंशौ च करः । [ बलि, हस्त, अंश का नाम कर । ] ( ११ ) भङ्गे नारीरुजि बाणे च प्रदरः । [ भंग, स्त्रीरोग, बाण का नाम प्रदर | ] ( १२ ) अश्रुणि केशे च अस्त्रः । [ अश्रु, केश का नाम अत्र । ] ( १३ ) अजातशृङ्गे गवि श्मश्रुरहिते पुरुषं च त्वरः । [ अजातश्रृंगा-गाय, श्मश्रुरहित पुरुष का नाम तूवर । ] ( १४ ) धने स्वर्णे च ₹ शब्दः । [ धन, स्वर्ण का नाम रै | ] ( १५ ) पर्यङ्के परिवारे च परिकरः । नाम परिकर । ] ( १६ ) तरणे मुक्तादिसंशुद्धौ तारः की शुद्धि का नाम तार । ] ( १७ ) वायौ कर्बुरे च शारः त्रिषु । [ वायु, कर्बुर, का नाम शार । ] ( १८ ) प्रतिज्ञायां युद्धे संविदि आपदि च सङ्गरः । [ प्रतिज्ञा, युद्ध, संविद, आपत्ति का नाम सङ्गर । ]
[ पर्यङ्क परिवार का
। [तरण, मुक्ता आदि
For Private and Personal Use Only