________________
Shri Mahavir Jain Aradhana Kendra
२२०
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अमरकोषः
पादा
रम्यङ्घ्रितुर्यांशाचेन्द्राग्न्यर्कास्तमोनुदः ॥ ९५ ॥ ॥ निर्वादो जनवादेऽपि, शादो जम्बालशष्पयोः ।
१६
त्रातर्याक्रन्दो दारुणे रणे ॥ ९६ ॥
"सारावे रुदिते स्यात्प्रसादोऽनुरागेऽपि, सूदः स्याद्व्यञ्जनेऽपि च । 'गोष्ठाध्यक्षेऽपि गोविन्दो, 'हर्षेऽप्यामोदवन्मदः ॥ ९७ ॥ " प्राधान्ये राजलिङ्गे च वृषाङ्के ककुदोऽस्त्रियाम् । ११ स्त्री संविज्ज्ञानसम्भाषा क्रियाकाराऽऽजिनामसु ॥ ९८ ॥ १२ धर्मे रहस्युपनिषत् स्यादृतौ वत्सरे शरत् । १४ पदं व्यवसितत्राणस्थानलक्ष्माऽङ्घ्रिवस्तुषु ॥ ९९ ॥ १५ गोष्पदं सेविते माने, प्रतिष्ठाकृत्य मास्पदम् ।
[ तृतीयकाण्डे
( १ ) किरणे चरणे चतुर्थांशे च पादः । [ किरण, चरण, चतुर्थांश का नाम 'पाद' | ] ( २ ) अग्नौ चन्द्रे सूर्ये च तमोनुद् | [ अग्नि, चन्द्र सूर्य का नाम ' तमोनुद्' | ] ( ३ ) लोकवादे परिनिष्ठितवादे च निर्वादः । [ लोकवाद, परिनिष्ठितवाद का नाम 'निर्वाद' । ] ( ४ ) जम्बाले शष्पे च शादः । [ जम्बाल शष्प का नाम 'शाद' । ] ( ५ ) सारावे रुदिते त्रातरि दारुणे च आक्रन्दः । [ साराव, रुदित, रक्षक, दारुण, रण का नाम 'आक्रन्द' । ] ( ६ ) अनुग्रहे काव्ये प्राणे स्वास्थ्यप्रसत्तौ च प्रसादः । [ अनुग्रह, काव्य, प्राण, स्वास्थ्यप्रसत्ति का नाम 'प्रसाद' | ( ७ ) सूपकारे व्यञ्जने च सूदः । [ सूपकार, व्यञ्जन का नाम 'सूद' । ] ( ८ ) वासुदेवे गवाध्यक्षे वृहस्पतौ च गोविन्दः । [ वासुदेव, गवाध्यक्ष, बृहस्पति का नाम 'गोविन्द' । ] ( ९ ) गन्धे हर्षे च आमोदः । तसि कस्तु गर्ने हर्षे इमदाने च मदः । [ गन्ध, हर्ष, का नाम 'आमोद' । ] ( प्राधान्ये राजलिङ्गे वृषाङ्गे च ककुदः । [ प्राधान्य, राजलिंग, वृषाङ्ग का नाम 'ककुद' । ] ( ११ ) प्रतिज्ञायाम् आचारे ज्ञानसङ्गरे सम्भाषणे क्रियाकारे सङ्केते नाम्नि तोषणे आजौ च संविद् | [ प्रतिज्ञा, आचार, ज्ञानसंगर सम्भाषण, क्रियाकार, संकेत, नाम, तोषण, युद्ध का नाम 'संविद्' | ] ( १२ ) धर्मे, वेदान्ते, विजने उपनिषद् | [ धर्मं वेदान्त, विजन का नाम 'उपनिषद्' । ] ( १३ ) ऋतौ वत्सरे च शरद् । [ ऋतु, वत्सर का नाम 'शरद' ।] ( १४ ) व्यव - सितादिषट्सु पदम् । [ व्यवसित, त्राण स्थान, लक्ष्म, अंध्रि, वस्तु का नाम 'पद' | ] ( १५ ) सेविते माने च गोष्पदम् । [सेवित, मान का नाम 'गोष्पद' । ] (१६) प्रतिष्ठायां कृत्ये च आस्पदम् । [ प्रतिष्ठा, कृत्य का नाम 'आस्पद' । ]
For Private and Personal Use Only
')
०