________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नानार्थवर्गः ३]
रत्नप्रभाव्याख्यासमेतः
२१९
'वृद्धिमत्प्रोधतोत्पन्ना, आदृतौ सादराचितौ ॥९१॥
(इति तान्ताः) अर्थोऽभिधेयरैवस्तुप्रयोजननिवृत्तिषु 3निपानागमयोस्तीर्थमृषिजुष्टे जले गुरौ ॥१२॥
समर्थस्त्रिषु शक्तिस्थेऽसम्बद्धार्थे हितेऽपि च । "दशमीस्थौ क्षीणरागवृद्धौ, 'वीथी पदव्यपि ॥९३ ॥
आस्थानीयत्नयोरास्था, 'प्रस्थोऽस्त्री सानुमानयोः । [ 'शास्त्रद्रविणयोर्ग्रन्थः, १°संस्थाऽऽधारे स्थितौ मृतौ।]
(इति थान्ताः ) १"अभिप्रायवशौ छन्दा १२वब्दौ जीमूतवत्सरौ ॥ ९४ ॥ १३अपवादौ तु निन्दाऽऽज्ञे, १दायादौ सुतबान्धवौ। ( १ ) सादरम् अचिंते च आदृतः । [ सादर पूजित का नाम 'अर्चित' ।]
इति तान्ताः शब्दाः। ( २ ) अभिधेयादिषु अर्थेषु अर्थः । [अभिधेय, रे, वस्तु, प्रयोजन, निवृत्ति का नाम 'अर्थ' । ] ( ३ ) निपानं जलावतारः । निदानमिति पाठभेद इति मुकुटः । ऋषिजुष्टे सेविते च जले, गुरौ च तीर्थम् । [ निपान, आगम, ऋषिजुष्ट जल, गुरु का नाम 'तीर्थ' । ] ( ४ ) शक्तिस्थे असम्बद्धार्थे हिते च त्रिषुः समर्थः । [ शक्तिस्थ. असम्बद्धार्थ, हित का नाम 'समर्थ' । ] ( ५ ) नष्टबीजे, क्षीणरागे, वृद्धे च दशमीस्थः। [ नष्टबीज. क्षीणराग, वृद्ध का नाम 'दशमीस्थ' । ] ( ६ ) पङ्क्तौ गृहाङ्गे रूपकान्तरे वर्त्मनि च वीथी। [ पंक्ति पदवी रूपकान्तर का नाम 'वीथी'।] (७) आस्थान्यां यत्ने च आस्था। [आस्थानी, यत्न का नाम 'आस्था' । ] ( ८ ) मानभेदे सानौ उन्मितवस्तुनि च प्रस्थः । [ मानभेद, सानु का नाम 'प्रस्थ' । ] (९) शास्त्रे द्रविणे च ग्रन्थः । [ शास्त्र द्रविण का नाम 'ग्रन्थ' । ] (१०) आधारे स्थितौ मृतौ च संस्था। [ आधार, स्थिति, मृति ( मृत्यु ) का नाम 'संस्था'।
इति थान्ताः । ( ११ ) अभिप्राये वशे च छन्दः । [ अभिप्राय, वश का नाम 'छन्द'।] ( १२ ) जीमूते वत्सरे च अब्दः । [ जीमूत, वत्सर का नाम 'अब्द' । ] ( १३) अज्ञे निन्दायां च अपवादः। [ अज्ञ, निन्दा का नाम 'अपवाद'।] ( १४ ) सुते बान्धवे च दायादः । [ सुत, बान्धव का नाम 'दायाद' । ]
For Private and Personal Use Only