________________
Shri Mahavir Jain Aradhana Kendra
नानार्थवर्ग : ३ ]
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रत्नप्रभाव्याख्यासमेतः
"वासिता स्त्रीकरिण्योश्च वार्त्ता वृत्तौ जनश्रुतौ ॥ ८१ ॥ वार्तं फल्गुन्यरोगे च, ४ त्रिष्वप्सु च घृताऽमृते । "कलधौतं रूप्यहेम्नो 'निमित्तं हेतुलक्ष्मणोः ॥ ८२ ॥ 'श्रुतं 'शास्त्राऽवधृतयोर्युगपर्याप्तयोः कृतम् ।
अत्याहितं महाभीतिः कर्म जीवाऽनपेक्षि च ॥ ८३ ॥ "युक्ते क्ष्मादावृते भूतं प्राण्यतीते समे त्रिषु । "" वृत्तं पद्ये चरित्रे त्रिष्वतते दृढनिस्तले ॥ ८४ ॥ १२ महद्राज्यं चावगीतं जन्ये स्यादुर्गाहते त्रिषु ।
१४
'श्वेतं रूप्येऽपि, ""रजतं हेम्नि रूपये सिते त्रिषु ॥ ८५ ॥ "" त्रिष्वितो जगदिङ्गेऽपि रक्तं नील्यादिरागि च ।
२१७
( १ ) करिण्यां योषिति च वासिता । भाविते रुते च वासितम्। [ करिणी, स्त्री का नाम 'वासिता ' । ] ( २ ) जनश्रुतौ वृत्तौ च वार्ता । [ वृत्त, जनश्रुति का नाम 'वार्ता' | ] ( ३ ) आरोग्ये फल्गुनि च वार्तम् । [ आरोग्य, फल्गु का नाम बातें | ] ( ४ ) यज्ञशेषं पीयूषे सलिले घृते स अमृतम् । [ घृत, जल का नाम अमृत | ] ( ५ ) सुवर्णे रजते च कलधौतम् । [ रूप्य हेम का नाम 'कलधौत' । ] ( ६ ) हेतौ निमित्ते च निमित्तम् । [ हेतु निमित्त का नाम 'निमित्त' । ] ( ७ ) श्रवणे शास्त्रे च श्रुतम् । [ श्रवण, शास्त्र का नाम 'श्रुत' । ] ( ८ ) युगे अलमर्थे विहिते हिंसिते च कृतम् । [ युग, पर्याप्त का नाम कृत' । ] ( ९ ) महाभीतौ जीवनानपेक्षे कर्मणि च अत्याहितम् । [ महाभीति, जीवनानपेक्षकर्म का नाम 'अत्याहित' । ( १० ) उचित क्ष्मादौ पिशाचादौ जन्तौ प्राप्ते वृत्ते समे सत्ये च त्रिषु भूतम् । [ उचित क्ष्मादि, पिशाच आदि का नाम 'भूत' । ] ( ११ ) अधीते अतीते वर्तुले नृते वृत्ते छन्दसि चरित्रे च वृत्तम् । [ पद्य, चरित्र, अतीत, दृढ, निस्तल का नाम 'वृत्त' । ] ( १२ ) महति राज्ये च महत् [ महान् राज्य का नाम महत्' । ] ( १३ ) निर्वादे दुष्टे गर्हिते च अवगीतम् ।
,
1
सित का
[ जन्य गर्हित का नाम 'अवगीत' । ] ( १४ ) द्वीपे अद्रिभेदे रूपये च श्वेतम् । वराटिकायां शङ्खिन्याश्च श्वेता । [ रूप्य का नाम श्वेत' । ] ( १५ ) हेम्नि रूप्ये सिते च त्रिषु रजतम् । इतः परं तान्ताः शब्दास्त्रिषु । [ हेम, रूप्य, नाम 'रजत' | ] ( १६ ) लोके क्लीबे, पवने पुंसि जङ्गमे च त्रिषु जगत् । [ इङ्ग ( जंगम, इंगित ) का नाम 'जगत्' । ] ( १७ ) अनुरक्ते लोहिते नीलादिरञ्जिते रक्तम् । [ अनुरक्त, रक्तवर्ण, नीलादिरंजित का नाम 'रक्त' । ]
For Private and Personal Use Only