________________
Shri Mahavir Jain Aradhana Kendra
नानार्थवर्गः ३ ]
www.kobatirth.org
रत्नप्रभाव्याख्यासमेतः
वनभेदे
'प्रयोजने ।
स्यादुद्यान निःसरणे अवकाशे स्थितौ स्थानं,
क्रीडादावपि देवनम् ॥ १२३ ॥ सन्निविष्टोद्गमेऽपि च ।
४ उत्यानं पौरुषे तन्त्रे
* मारणे
" व्युत्थानं प्रतिरोधे च विरोधाचरणेऽपि च ॥ १२४ ॥ मृतसंस्कारे मतौ द्रव्येऽर्थदापने । निर्वर्तनोपकरणानुव्रज्यासु च साधनम् ।। १२५ ।। " निर्यातनं वैरशुद्धौ दाने न्यासाऽपणेऽपि च । दोषे कामजकोपजे ॥ १२६ ॥
'व्यसने विपदि भ्रंशे पक्ष्माऽक्षिलोम्नि किञ्जल्के तन्त्वाद्यंशेऽप्यणीयसि । १० तिथिभेदे क्षणे पर्व, ११ वर्त्म नेत्रच्छदेऽध्वनि ॥ १२७ ॥ "मैथुनं सङ्गतौ रते । १" प्रज्ञानं बुद्धिचिह्नयोः ॥ १२८ ॥ १७ निधनं कुलनाशयोः ।
१२ अकार्यगुह्ये कौपीनं, १४ प्रधानं परमात्मा धीः
१६
"" प्रसूनं पुष्पफलयोः
Acharya Shri Kailassagarsuri Gyanmandir
२२५
( १ ) निःसरणे वनभेदे प्रयोजने च उद्यानम् । [ निःसरण, वनभेद, प्रयोजन का नाम उद्यान | ] ( २ ) अवकाशे स्थितौ च स्थानम् । [ अवकाश, स्थिति का नाम स्थान | ] ( ३ ) क्रीडायां द्यूते च देवनम् । [ क्रीड़ा, द्यूत का नाम देवन । ] (४) पौरुषे तन्त्रे सन्निविष्टोद्गमे च उत्थानम् । [ पौरुष, तन्त्र का नाम उत्थान । ] ( ५ ) प्रतिरोधे विरुद्धाचरणे च व्युत्थानम् । [ प्रतिरोध, विरुद्धाचरण का नाम व्युत्थान | ] ( ६ ) मारणादिषु साधनम् । [ मारण आदि का नाम साधन । ] (७) वैरशुद्धादौ निर्यातनम् । [ वैरशुद्धि आदि का नाम निर्यातन । ] ( ८ ) विपदादी व्यसनम् | [ विपत्ति आदि का नाम व्यसन । ] ( ९ ) अक्षिलोमादौ पक्ष्म । [ अक्षिलोम आदि का नाम पक्ष्म । ] ( १० ) तिथिभेदादौ पर्व । [ तिथि भेद आदि का नाम पर्व । ] ( ११ ) नेत्रच्छदे अध्वनि च वर्त्म । [ नेत्रच्छद, मार्ग का नाम वत् । ] ( १२ ) अकार्ये गुह्ये च कौपीनम् । [ अकार्य, गुह्य का नाम कौपीन । ] ( १३ ) सङ्गतौ रते च मैथुनम् । [ संगति, रति का नाम मैथुन । ] ( १४) परमात्मनि धियि च प्रधानम् । [ परमात्मा, धी का नाम प्रधान | ] ( १५ ) बुद्धौ चिह्ने च प्रज्ञानम् । [ बुद्धि, चिह्न का नाम प्रज्ञान । ] ( १६ ) पुष्पे फले च प्रसूनम् । [ पुष्प, फल का नाम प्रसून । ] ( १७ ) कुले नाशे च निधनम् । [ कुल, नाश का नाम निधन । ]
१५ अ०
For Private and Personal Use Only