________________
Shri Mahavir Jain Aradhana Kendra
२३०
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अमरकोषः
"उष्णेऽपि धर्मश्रेष्टोऽलङ्कारे भ्रान्तौ च विभ्रमः ।
3
गुल्मा रुस्तम्बसेनाश्च, जामिः स्वसृकुलस्त्रियोः ॥ १४८ ॥
५
" त्रिषु श्यामौ हरिकृष्णौ, 'श्यामा स्याच्छारिवा निशा ।
91
* क्षितिक्षान्त्योः क्षमा, 'युक्ते क्षमं शक्ते हिते त्रिषु ॥ १४९ ॥
ललामं
१०
पुच्छपुण्ड्राऽश्वभूषाप्राधान्यकेतुषु । "प्रधाने प्रथमस्त्रिषु ॥ १५० ॥ १२ वामौ वल्गुप्रतीपौ द्वावधमौ न्यूनकुत्सितौ ।
" सूक्ष्ममध्यात्ममप्याद्ये
१४ जीणं च परिभुक्तं च यातयाममिदं
द्वयम् ॥ १५१ ॥
[ तृतीयकाण्डे
( इति मान्ताः )
""तुरङ्गगरुड ताक्ष्यों, " निलयाऽपचयौ क्षयौ ।
( १ ) उष्णे प्रस्वेदे च घर्मः । [ उष्ण, प्रस्वेद का नाम धर्म । ] ( २ ) चेष्टायां अलङ्कारे भ्रान्तौ च विभ्रमः । [ चेष्टा, अलंकार, भ्रान्ति का नाम विभ्रम । ] ( ३ ) रुजि स्तम्बे सेनायाश्च गुल्मः । [ रोग, स्तम्ब, सेना का नाम गुल्म | ] ( ४ ) भगिन्यां कुलस्त्रियि च जामिः । [ भगिनी, कुलीन स्त्री का नाम जामि । ] ( ५ ) हरिकृष्णयोः श्यामः । [हरित, कृष्ण का नाम श्याम । ] ( ६ ) शारिवानिशयोः श्यामा | श्यामो वटे प्रयागस्य वारिदे वृद्धदारके । पिके च कृष्णहरि पुंसि स्यात्तद्वति त्रिषु ॥ मरिचे सिन्धुलवणे क्लीबं स्त्री शारिवोषधौ । अप्रसूताङ्गनायाञ्च प्रियङ्गावपि चोच्यते ॥ यमुनायां त्रियामायां कृष्णत्रिवृतिकौषधौ । [ शारिवा, निशा का नाम श्यामा | ] ( ७ ) क्षितौ तितिक्षायां च क्षमा, त्रिषु । [ क्षिति, क्षान्ति का नाम क्षमा । ] ( ८ ) युक्ते शक्ते हिते क्षमम् । [ युक्त, हित, शक्त का नाम क्षम । ] ( ९ ) पुच्छपुण्ड्रादिषु ललामम् । [ पुच्छ, पुण्ड्र का नाम ललाम । ] ( १० ) अध्यात्मे कैतवे च सूक्ष्मम् । [ अध्यात्म, कैतव का नाम सूक्ष्म । ] ( ११ ) आद्ये प्रधाने च प्रथमः । [ आद्य, प्रधान का नाम प्रथम । ] ( १२ ) सुन्दरे प्रतीपे च वाम: । [सुन्दर, प्रतीप का नाम वाम | ] ( १३ ) न्यूने कुत्सिते च अधमः । [ न्यून, कुत्सित का नाम अधम । ] ( १४ ) जीर्णे परिभुक्ते च यातयामम् । [ जीर्ण, परिभुक्त का नाम यातयाम । ]
इति मान्ताः शब्दाः ।
( १५ ) अश्वे गरुडे च तार्क्ष्यः । [ अश्व, गरुड़ का नाम ताक्ष्यं । ] ( १६ ) अपचये गृहे च क्षयः । [ निलय, अपचय का नाम क्षय । ]
For Private and Personal Use Only