Book Title: Amar Kosh
Author(s): Bramhanand Tripathi
Publisher: Chaukhamba Surbharti Prakashan

View full book text
Previous | Next

Page 244
________________ Shri Mahavir Jain Aradhana Kendra नानाथंवर्ग : ३ ] www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir रत्नप्रभाव्याख्यासमेतः 'श्वशुर्यौ देवरश्यालौ, भ्रातृव्यौ भ्रातृजद्विषौ ॥ १५२ ॥ पर्जन्यौ रसदब्बेन्द्रौ स्यादर्यः स्वामिवैश्ययोः । "तिष्यः पुष्ये कलियुगे, 'पर्यायोऽवसरे क्रमे ॥ १५३ ॥ " प्रत्ययोऽधीन शपथ-ज्ञान-विश्वास हेतुषु ७ रन्ध्रे शब्देऽथानुशयो दीर्घद्वेषानुतापयोः ॥ १५४ ॥ गजानां मध्यमे गते । 'स्थूलोच्चयस्त्वसाकल्ये O १० समयाः शपथाचारकालसिद्धान्तसंविदः दैवं ॥ १५५ ॥ "व्यसनान्यशुभं विपदित्यनयास्त्रयः । १२ अत्ययोऽतिक्रमे कृच्छे दोषे दण्डेऽप्यथापदि ॥ १५६ ॥ १३ युद्धायत्योः सम्परायः पूज्यस्तु श्वशुरेऽपि च । १५ पश्चादवस्थायिबलं समवायश्व सन्नयौ ॥ १५७ ॥ १४ For Private and Personal Use Only २३१ ( १ ) देवरे श्याले च श्वशुर्यः । [ देवर, साला, का नाम श्वशुर्य । ] ( २ ) भ्रातृजे शत्रौ च भ्रातृव्यः । [ भ्रातृज, शत्रु का नाम भ्रातृव्य । ] ( ३ ) गर्जतिमेघे इन्द्रे च पर्जन्य: । [ मेघगर्जना, इन्द्र का नाम पर्जन्य । ] ( ४ ) स्वामिनि वैश्ये च अर्यः । [ स्वामी, वैश्य का नाम अर्य । ] ( ५ ) पुष्ये कलियुगे च तिष्यः । [ पुष्य, कलियुग का नाम तिष्य । ] ( ६ ) अवसरे क्रमे च पर्यायः । [ अवसर, क्रम का नाम पर्याय । ] ( ७ ) अधीने शपथे ज्ञाने विश्वासे हेतौ च प्रत्ययः । [ अधीन, शपथ, ज्ञान, विश्वास हेतु का नाम प्रत्यय | ] ( ८ ) दीर्घे द्वेषादौ च अनुशयः । [ दीर्घ, द्वेष आदि का नाम अनुशय । ] ( ९ ) असाकल्ये गजानां मध्यमे गते च स्थूलोच्चयः । [ असाकल्प, गजमध्यमगति का नाम स्थूलोच्चय । ] ( १० ) शपथे आचारे काले सिद्धान्ते संविदि च समयः । [ शपथ, आचार, काल, सिद्धान्त, संविद का नाम समय । ] ( ११ ) व्यसने अशुभे देवे विपदि च अनयः । [ व्यसन, अशुभ, दैव, विपत्ति का नाम अनय । ] ( १२ ) अतिक्रमे कृच्छ्रे दोषं दण्डे आपदि च अत्ययः । [ अतिक्रम, कृच्छ्र, दोष, दण्ड, आपत्ति का नाम अत्यय | ] ( १३ ) आपत्तौ युद्धे च सम्परायः । [ आपत्ति, युद्ध का नाम सम्पराय । ] ( १४ ) पूजार्हे श्वशुरे च पूज्यः । [ पूजा के योग्य, श्वशुर का नाम पूज्य । ] ( १५ ) पश्चादवस्थायिनि बले समवाये च सन्नयः । [ बल, समवाय का नाम सन्नय । ]

Loading...

Page Navigation
1 ... 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304