________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नानार्थवर्गः ३] रत्नप्रभाव्याख्यासमेतः
२२३ 'सूर्यवह्नी चित्रभानू, भानू रश्मिदिवाकरौ।
भूतात्मानौ धातृदेही, मूर्खनीचौ पृथग्जनौ ॥ १११॥ "ग्रावाणौ शैलपाषाणो, 'पत्त्रिणौ शरपक्षिणौ। *तरुशैलौ शिखरिणौ, 'शिखिनौ वह्निहिणौ ॥ ११२ ॥ 'प्रतियत्नावुभौ लिप्सोपग्रहावथ °सादिनौ ।
द्वौ सारथिहयारोहौ, "वाजिनोऽश्वेषु पक्षिणः॥ ११३ ॥ "कुलेऽप्यभिजनो जन्मभूम्यामप्यथ "हायनाः। वचिोहिभेदाश्च, १४चन्द्राग्न्यर्का विरोचनाः॥११४ ॥ केशेऽपि "वृजिनो, "विश्वकर्माऽर्कसुरशिल्पिनोः। "आत्मा यत्नो धृतिर्बुद्धिः स्वभावो ब्रह्म वर्म च ॥ ११५ ॥ १“शको घातुकमत्तेभो वर्षकाऽब्दो धनाधनः ।
( १ ) सूर्ये अग्नौ च चित्रभानुः । [ सूर्य, अग्नि का नाम 'चित्रभानु' । ] (२) रश्मौ दिवाकरे च भानुः । [ रश्मि, सूर्य का 'भानु' ] ( ३) धातरिदेहे च भूतात्मा । [धाता, देह का नाम 'भूतात्मा' । ] ( ४ ) मूर्खे नीचे च पृथगजनः । [मूर्ख, नीच का नाम 'पृथग्जन' । ] ( ५ ) शैले पाषाणे च ग्रावा। [ शैल पत्थर का नाम 'मावा' । ] ( ६ ) शरे पक्षिणि च पत्री। [शर, पक्षी का नाम 'पत्री' । ( ७ ) तरौ शैले च शिखरी । [ तरु, शैल का नाम 'शिखरी' । (८) अग्नौ मयूरे च शिखी। [ अग्नि, मयूर का नाम 'शिखी' । ] ( ९) वन्दिनि ग्रहणे च प्रतियत्नः । बन्दी, ग्रहण का नाम प्रतियत्न । ] (१०) सूते अश्वारोहे च सादी। [ सूत. अश्वारोही का नाम सादी । ] ( ११ ) अश्वे वाणे पक्षिणि च वाजी। [ अश्व, वाण, पक्षी का नाम वाजी । ] ( १२ ) जन्मनि भूमौ कुले च अभिजनः । [ जन्म, भूमि, कुल का नाम अभिजन । ] ( १३ ) अब्दे रश्मौ व्रीहिभेदे च हायनः । [अब्द, रश्मि, व्रीहिभेद का नाम हायन । ] ( १४ ) प्रह्लादस्य पुत्रे सूर्ये अग्नौ चन्द्रे च विरोचनः । [ प्रह्लाद के पुत्र, सूर्य, अग्नि, चन्द्र का नाम विरोचन । ] ( १५ ) कल्मषे केशे कुटिले वृजिनम् । [ कल्मष, केश, कुटिल का नाम वृजिन । ] ( १६ ) सूर्ये देवशिल्पिनि च विश्वकर्मा । [ सूर्य, देवशिल्पी का नाम विश्वकर्मा । ] ( १७ ) यत्नादौ आत्मा। [यत्न आदि का नाम आत्मा। ] ( १८ ) शक्रादौ धनाधनः । [ शक्र आदि का नाम धनाधन । ]
For Private and Personal Use Only