________________
Shri Mahavir Jain Aradhana Kendra
नानार्थवर्गः ३ ]
१० बन्धकं
११ स्युः १२ दोषोत्पादेऽनुबन्धः मुख्यानुयायिनि
www.kobatirth.org
रत्नप्रभाव्याख्यासमेतः
२२१
'त्रिष्विष्टमधुरौ स्वादू, मृदू चाsतीक्ष्णकोमलो ॥ १०० ॥ मूढाऽल्पाऽपटुनिर्भाग्या मन्दा स्युद्वौ तु शारदौ । प्रत्यग्राऽप्रतिभौ, "विद्वत्सुप्रगल्भौ विशारदौ ॥ १०१ ॥ ( इति दान्ताः ) व्यामो वटश्च न्यग्रोधात्सेधः काय उन्नतिः । 'पर्याहारश्च मार्गश्च विवधौ वीवधौ च तौ ॥ १०२ ॥ 'परिधिर्यज्ञियतरोः शाखायामुपसूर्यके ।
व्यसनं चेतः पीडाऽधिष्ठान माधयः ॥ १०३ ॥ समर्थननीवाकनियमाश्च समाधयः ।
स्यात्प्रकृत्यादिविनश्वरे ॥ १०४ ॥ शिशौ प्रकृतस्यानुवर्तने ।
विधुविष्णौ चन्द्रमसि १४ परिच्छेदे बिलेऽवधिः ॥ १०५ ॥
*
93
Acharya Shri Kailassagarsuri Gyanmandir
( १ ) इष्टे मधुरे च स्वादुः । स च त्रिषु । [ इष्ट मधुर का नाम 'स्वादु' ।] ( २ ) अतितीक्ष्णे कोमले च मृदुः । [ अतितीक्ष्ण, कोमल का नाम 'मृदु' । ] ( ३ ) अल्पे मूढे पटौ निर्माग्ये च मन्दः । [ अल्प, मूढ, पटु निर्भाग्य का नाम 'मन्द' । ] ( ४ ) नवीने प्रतिभाशून्ये च शारदः । [ नवीन, प्रतिभाशून्य का नाम 'शारद' | ] ( ५ ) पण्डिते प्रवीणे च विशारदः । [ पंडित, प्रवीण का नाम 'विशारद' । ]
इति दान्ताः शब्दाः ।
1
( ६ ) व्यामे वटे च न्यग्रोधः । [ व्याम, वट का नाम 'न्यग्रोध' । ] ( ७ ) काये उन्नतौ च उत्सेधः । [ काय, उन्नति का नाम 'उत्सेध' । ] ( ८ ) मार्गे पर्याहारे च विविधवीवधौ । पर्यहारः उभयतोबद्धशिक्यं काष्ठम् । [ मार्ग, पर्याहार ( बहंगी ) का नाम 'विवध - वोवध' । ] ( ९ ) यज्ञियतरोः शाखायाम् उपसूर्य के च परिधिः । [ यज्ञियतरु, शाखा, उपसूर्यक ( सूर्य-चन्द्र का घेरा ) का नाम 'परिधि' । ] ( १० ) बन्धके व्यसने चेतः पीडायाम् अधिष्ठाने च आधिः । [ बंधक, व्यसन, चेतः, पीडा, अधिष्ठान का नाम 'आधि' । ] ( ११ ) समर्थनादिषु समाधिः । [समर्थन, नीवाक, नियम का नाम 'समाधि' | ] ( १२ ) दोषोत्पादादिषु अनुबन्ध: । [ दोषोत्पाद, प्रकृति आदि, विनश्वर का नाम 'अनुबन्ध' । ] ( १३ ) विष्णौ चन्द्रमसि च विधु: । [ विष्णु चन्द्रमा का नाम 'विधु' । ] (१४) परिच्छेदे बिले च अवधिः । [ परिच्छेद, बिल का नाम अवधि । ]
For Private and Personal Use Only