________________
Shri Mahavir Jain Aradhana Kendra
२२४
www.kobatirth.org
3
उइनः
अमरकोषः
'घनो मेघे मूर्तिगुणे त्रिषु त्रिषु अभिमानोऽर्थादिद ज्ञाने प्रणय- हिंसयोः ।
Acharya Shri Kailassagarsuri Gyanmandir
केतनं १२
मन्देऽथ १३ वेदस्तत्त्वं तपो ब्रह्म १५ उत्साहने च हिंसायां " आतञ्चनं
क्षत्रिये नृपे ॥
सूर्ये प्रभो, 'राजा मृगाङ्के " वाणिन्यौ नर्तकीदूत्यौ, स्रवन्त्यामपि वाहिनी । " ह्रादिन्यौ वज्रतडितो, 'वन्दायामपि कामिनी ॥ त्वग्देहयोरपि तनुः १ सूनाऽधोजिह्विकापि च । ' क्रतुविस्तारयोरस्त्री वितानं त्रिषु तुच्छ ॥ ११९ ॥
११८ ॥
९
۹۹
कृत्ये
केतावुपनिमन्त्रणे ।
१४ ब्रह्मा विप्रः प्रजापतिः ॥ १२० ॥ सूचने चाऽपि गन्धनम् । प्रतीवापजवनाप्यायनार्थकम् ॥ १२१ ॥
श्मश्रुनिष्ठानाऽवयवेष्वपि ।
[ तृतीयकाण्डे
मूर्त्ते निरन्तरे ॥ ११६ ॥
११७ ॥
१७ व्यञ्जनं लाञ्छने
" स्यात्कौलीनं लोकवादे युद्धे पश्वहिपक्षिणाम् ॥ १२२ ॥
For Private and Personal Use Only
( १ ) मेघादौ घनः । [ मेघ आदि का नाम घन । ] ( २ ) दपं प्रभृतिषु अभिमानः । [ दर्प आदि का नाम अभिमान । ] ( ३ ) सूर्ये प्रभो च इनः । [ सूर्य, स्वामी का नाम इन । ] ( ४ ) चन्द्रनृपादौ राजा । [ चन्द्र, नृप का नाम राजा । ] ( ५ ) नर्तक्यां दृत्यां च वाणिनी । [ नर्तकी, दूती का नाम वाणिनी। ] ( ६ ) स्रवन्त्यादौ वाहिनी । [ स्रवन्ती आदि का नाम वाहिनी। ] ( ७ ) वज्रे विद्युति च ह्रादिनी । [ वज्र, विद्युत् का नाम ह्रादिनी । ] ( ८ ) मीरुवन्दयोः कामिनी । [ भीरु, वन्दा का नाम कामिनी । ] ( ९ ) त्वचि देहे च तनुः । [ त्वचा, देह का नाम तनु । ] ( १० ) अधोजिह्विकादी सुना । [ अधोजिह्निका, पुत्री का नाम सूना । ] ( ११ ) क्रतुविस्तारयोः वितानः । [ क्रतु, विस्तार का नाम वितान । ] ( १२ ) कृत्यादौ केतनम् । [ कृत्या आदि का नाम केतन । ] ( १३ ) वेदे तपसि च ब्रह्म । [ वेद, तप का नाम ब्रह्म । ] ( १४ ) विप्रे प्रजापतौ
ब्रह्मा । [ विप्र, प्रजापति का नाम ब्रह्मा । ] ( १५ ) उत्साहने हिंसायां सूचने च गन्धनम् । [ उत्साहन, हिंसा, सूचन का नाम गन्धन । ] ( १६ ) प्रतीवापे जवने आप्यायनार्थंके च आतञ्चनम् । [ प्रतीवाप, जवन, आप्यायन का नाम आतञ्चन । ] ( १७ ) लाञ्छने श्मश्रौ निष्ठाने अवयवे च व्यञ्जनम् । [ श्मश्रु, लाञ्छन, निष्ठान, अवयव का नाम व्यञ्जन । ] ( १८ ) लोकवादे पश्चहिपक्षिणां युद्धे च कौलीनम् । [ लोकवाद, पशु, सर्प, पक्षियों के युद्ध का नाम कौलीन । ]