________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२२२ अमरकोषः
[तृतीयकाण्डे 'विधिविधाने दैवेऽपि, प्रणिधिः प्रार्थने चरे।
बुधवृद्धौ पण्डितेऽपि, स्कन्धः समुदयेऽपि च ॥१०६ ॥ ' "देशे नदविशेषेऽब्धौ सिन्धुर्ना सरिति स्त्रियाम्। "विधा विधौ प्रकारे च, 'साधू रम्येऽपि च त्रिषु ॥ १०७ ॥ 'वधूर्जाया स्नुषा स्त्री च, १°सुधा लेपोऽमृतं स्नुही। १'सन्धा प्रतिज्ञा मर्यादा, १२श्रद्धा सम्प्रत्ययः स्पहा ॥१०८॥ १३मधु मद्ये पुष्परसे क्षौद्रेऽप्यन्धं तमस्यपि ।
अतस्त्रिषु, "समुन्नधौ पण्डितम्मन्यर्गावतौ ॥१०९ ॥ १ ब्रह्मबन्धुरधिक्षेपे निर्देशे ऽथाऽवलम्बितः। अविदूरोऽप्यवष्टब्धः, १ प्रसिद्धौ ख्यातभूषितौ ॥११०॥
(इति धान्ताः) ( १ ) देवे विधाने च विधिः । [ दैव विधान का नाम 'विधि'।] (२) प्रार्थने चरे प्रणिधिः । [ प्रार्थना, चर का नाम ‘प्रणिधि' । ] ( ३ ) बृद्धौ पण्डिते च बुधः । [ वृद्ध, पण्डित का नाम 'बुध' । ] ( ४ ) नृपे, असे सम्पराये समूहे च स्कन्धः । [ नृप अंस, सम्पराय, समूह का नाम 'स्कन्ध' । ] ( ५ ) देशे नदविशेषे च अब्धिः। [ देश, नदविशेष का नाम 'अब्धि' । ] ( ६ ) देशे सरिति च सिन्धुः। देशे पुंसि सरिति स्त्रियाम् । [ देश, सरित् का नाम 'सिन्धु' ।] (७) विधौ प्रकारे च विधा । [ विधि प्रकार का नाम 'विधा' । ] (८) अभिधेये वाधुषिके सारौ सज्जने च साधु: । त्रिषु। [ अभिधेय, सज्जन, सुन्दर का नाम 'साधु' । ] (९) जायायां स्नुषायां च वधः। [ जाया, स्नुषा का नाम 'वधू' । ] ( १० ) लेपे अमृते स्तुह्यां च सुधा। [ लेप, अमृत, स्नुही का नाम 'सुधा' । ] ( ११ ) प्रतिज्ञायां मर्यादां च सन्धा। [ प्रतिज्ञा, मर्यादा का नाम ‘सन्धा' । ] ( १२ ) सम्प्रत्यये स्पृहायां च श्रद्धा । [ सम्प्रत्यय, स्पृहा का नाम 'श्रद्धा' । ] ( १३ ) मद्ये पुष्परसे क्षौद्रे च मधु । [ मद्य, पुष्परस, श्रौद्र का नाम 'मधु' । ] ( १४ ) तमसि चक्षुहीने च अन्धम् । [ तमस् , चक्षुहीन का नाम 'अन्ध' । ] ( १५ ) पण्डितम्मन्ये गविते च समुन्नद्धः। [ 'पण्डितम्मन्य' गर्वित का नाम 'समुन्नद्ध' । ] ( १६ ) अधिक्षेपे निर्देशे च ब्रह्मबन्धुः। [ अधिक्षेप, निर्देश का नाम 'ब्रह्मबन्धु' । ] ( १७ ) अवलम्बिते अविदूरे च अवष्टब्धः । [अवलम्बित, अविदूर का नाम 'अवष्टब्ध' । ] ( १८ ) ख्याते भूषिते च प्रसिद्धः । [प्रसिद्ध, भूषित का नाम 'प्रसिद्ध' । ] ( इति धान्ताः शब्दाः ।)
For Private and Personal Use Only