________________
Shri Mahavir Jain Aradhana Kendra
नानार्थवर्ग : ३ ]
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
रत्नप्रभाव्याख्यासमेतः
"कृतान्तो
यमसिद्धान्त देवाऽकुशल कर्मसु ॥ ७० ॥
इलेष्मादि रसरक्तादि महाभूतानि तद्गुणाः । इन्द्रियाण्यश्मविकृतिः शब्दयोनिश्च धातवः ॥ ७१ ॥ कक्षान्तरेऽपि शुद्धान्तो नृपस्य सर्वगोचरे ।
४ कासूसामर्थ्ययोः शक्तिर्मूर्तिः काठिन्यकाययोः ॥ ७२ ॥ 'विस्तारवल्ल्योव्रततिर्वसती रात्रिवेश्मनोः । 'क्षयाऽर्चयोरपचितिः, 'सातिर्दानाऽवसानयोः ॥ ७३ ॥ 'अतः पीडाधनुष्कोटयो' "र्जातिः सामान्यजन्मनोः । १२ प्रचारस्यन्दयो रीति" तिडिम्बप्रवासयोः ॥ ७४ ॥ १४ उदयेऽधिगमे प्राप्तिस्त्रेता " १५ त्वग्नित्रये युगे । "वीणाभेदेऽपि महती, "भूतिर्भस्मनि सम्पदि ॥ ७५ ॥
१०.
,
( १ ) यमादिषु कृतान्तः । [ यम, सिद्धान्त, दैव, अकुशल कर्म का नाम 'कृतान्त' । ] ( २ ) श्लेष्मादयः श्लोकोक्ता धातवः । [ कफ आदि, रसरक्त आदि, पञ्चमहाभूत, पृथिवी आदि के गुण, इन्द्रियाँ, गेरू आदि, भूवादि का नाम 'धातु' | ] ( ३ ) कक्षान्तरे नृपस्याऽसर्वगोचरे च शुद्धान्तः । [ कक्षान्तर, राजा के अन्तःपुर का नाम 'शुद्धान्त' । ] ( ४ ) अस्त्रान्तरे गौर्याम् उत्साहादौ बले च शक्तिः । [ कासू, सामर्थ्य का नाम 'शक्ति' । ] ( ५ ) काठिन्ये, शरीरे च मूर्तिः । [ काठिन्य, काय का नाम 'मूर्ति' । ] ( ६ ) विस्तारे लतायाश्च व्रततिः । [ विस्तार, वल्ली का नाम ' व्रतति' । ] ( ७ ) स्त्रियां निवासे रात्रौ निकेतने च वसति: । [ रात्रि, वेश्म का नाम 'वसति' । ] ( ८ ) अर्चायां क्षये च अपचितिः । [ क्षय, अर्चा का नाम 'अपचिति' । ] ( ९ ) अवसाने दाने च सातिः । [ दान, अवसान का नाम 'साति' । ] ( १० ) धनुष्कोटौ पीडायां च अतिः । [ धनुष्कोटि, पीडा का नाम 'अति' । ] ( ११ ) सामान्ये जन्मनि च जातिः । [ सामान्य, जन्म का नाम 'जाति' । ] ( १२ ) प्रचारे स्यन्दे लोहकिट्टे आरकूटे च रीतिः । [ प्रचार, स्यन्द, लोहकिट्ट, आरकूट का नाम 'रीति' । ] ( १३ ) डिम्बे प्रवासे च ईति । [ डिम्ब, प्रवास का नाम 'इति' । ] ( १४ ) उदये, अधिगमे च प्राप्तिः । [ उदय, अधिगम का नाम 'प्राप्ति' । ] ( १५ ) अग्नित्रये युगे च त्रेता । [ अग्नित्रय युग विशेष का नाम ' त्रेता' । ] ( १६ ) प्राज्ये वल्लकी भेदे च महती । [ प्राज्य, वल्लकी भेद का नाम 'महती' । ] ( १७ ) भस्मनि सम्पदि च भूतिः । [ भस्म, सम्पत्ति का नाम 'भूति' । ]
२१५
For Private and Personal Use Only