Book Title: Amar Kosh
Author(s): Bramhanand Tripathi
Publisher: Chaukhamba Surbharti Prakashan

View full book text
Previous | Next

Page 226
________________ Shri Mahavir Jain Aradhana Kendra नानार्थवर्ग: ३ ] www.kobatirth.org रत्नप्रभाव्याख्यासमेतः Acharya Shri Kailassagarsuri Gyanmandir 'प्राण्युत्पादे 3 संसरणमसम्बाधचमूगतौ । घण्टापथेse वान्ताऽन्ने समुद्गिरणमुन्नये ॥ ६१ ॥ अतस्त्रिषु विषाणं स्यात्पशुशृङ्गेभदन्तयोः । प्रवणं क्रमनिम्नोर्व्यां प्रह्वे ना तु चतुष्पथे ॥ ६२ ॥ "संकीर्णौ निचिताऽशुद्धीवीरिणं शून्यमूषरम् । [ "सेतौ च वरणो, 'वेणी नदीभेदे कचोच्चये ] | ( इति णान्ताः ) 'देवसूर्यो विवस्वन्तौ, १° सरस्वन्तौ नदाऽर्णवौ ॥ ६३ ॥ " पक्षिताक्ष्य गरुत्मन्तौ शकुन्तौ भासपक्षिणौ । १३ अग्न्युत्पातो धूमकेतू, १४ जीमूतौ मेघपर्वतौ ॥ ६४ ॥ १५ हस्तौ तु पाणिनक्षत्रे, " मरुतौ पवनाऽमरौ । २१३ ( १ ) असम्बाधचमूगतौ प्राण्युत्पादे घण्टापथे च संसरणम् | [ निर्बाधसेना की गति, प्राणि उत्पादन, घण्टापथ का नाम 'संसरण' । ] ( २ ) वान्ते उद्धरणे उन्नये भुक्तोज्झिते उन्मूलिते च ' समुद्गरणम्' । अत इत्यारम्भ ईरिणशब्दं यावत् त्रिषु वाच्यलिङ्गाः शब्दाः । [ उन्नयन, भुक्तोज्झित, उन्मूलित का नाम 'समुद्गिरण' । ] ( ३ ) गवादि पशुशृङ्गे गजदन्ते च विषाणम् । [श्रृंग, गजदन्त का नाम 'विषाण' । ] ( ४ ) चतुष्पथे प्रह्णे निम्नभूमौ च प्रवणम् । [ चतुष्पथ, प्रह्न, निम्न भूमि का नाम 'प्रवण' । ] ( ५ ) सङ्कटे, वर्णसङ्करे च सङ्कीर्णः । [ संकट, वर्णसंकर का नाम 'सङ्कीर्ण' | ] ( ६ ) ऊषरे शून्ये च ईरिणम् । [ ऊपर, शून्य का नाम 'ईरिण' । ] ( ७ ) सेतो प्राकारे च वरणः । [ सेतु, प्राकार का नाम 'वरण' । ] ( ८ ) नदीभेदे केशसमूहे च वेणी । [ नदीभेद, केशसमूह का नाम 'वेणी' । ] इति णान्ताः शब्दाः | ( ९ ) सुरे सूर्ये च विवस्वान् । [ सुर, सूर्य का नाम 'विवस्वत्' । ] ( १० ) नदे अब्धौ च सरस्वत् । [ नद, समुद्र का नाम 'सरस्वत्' । ] ( ११ ) गरुडे पक्षिणि च गरुत्मत् । [ गरुड, पक्षी का नाम 'गरुत्मत्' । ] ( १२ ) भासे पक्षिणि च शकुन्तः । [ भास, पक्षी सामान्य का नाम 'शकुन्त' । ] ( १३ ) अग्नौ उत्पाते च धूमकेतुः । [ अग्नि उत्पात का नाम 'धूमकेतु' 1.] ( १४ ) मेघे पर्वते च जीमूतः । [ मेघ, पर्वत का नाम 'जीमूत' । ] ( १५ ) पाणी नक्षत्रे च हस्तः । [ पाणि, नक्षत्र का नाम 'हस्त' । ] ( १६ ) देवे वायौ च मरुत् । [ देवता, वायु का नाम 'मरुत्' । ] For Private and Personal Use Only

Loading...

Page Navigation
1 ... 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304