________________
Shri Mahavir Jain Aradhana Kendra
नानार्थवर्ग: ३ ]
www.kobatirth.org
रत्नप्रभाव्याख्यासमेतः
Acharya Shri Kailassagarsuri Gyanmandir
'प्राण्युत्पादे
3
संसरणमसम्बाधचमूगतौ । घण्टापथेse वान्ताऽन्ने समुद्गिरणमुन्नये ॥ ६१ ॥ अतस्त्रिषु विषाणं स्यात्पशुशृङ्गेभदन्तयोः । प्रवणं क्रमनिम्नोर्व्यां प्रह्वे ना तु चतुष्पथे ॥ ६२ ॥ "संकीर्णौ निचिताऽशुद्धीवीरिणं शून्यमूषरम् । [ "सेतौ च वरणो, 'वेणी नदीभेदे कचोच्चये ] | ( इति णान्ताः )
'देवसूर्यो विवस्वन्तौ, १° सरस्वन्तौ नदाऽर्णवौ ॥ ६३ ॥ " पक्षिताक्ष्य गरुत्मन्तौ शकुन्तौ भासपक्षिणौ । १३ अग्न्युत्पातो धूमकेतू, १४ जीमूतौ मेघपर्वतौ ॥ ६४ ॥ १५ हस्तौ तु पाणिनक्षत्रे, " मरुतौ पवनाऽमरौ ।
२१३
( १ ) असम्बाधचमूगतौ प्राण्युत्पादे घण्टापथे च संसरणम् | [ निर्बाधसेना की गति, प्राणि उत्पादन, घण्टापथ का नाम 'संसरण' । ] ( २ ) वान्ते उद्धरणे उन्नये भुक्तोज्झिते उन्मूलिते च ' समुद्गरणम्' । अत इत्यारम्भ ईरिणशब्दं यावत् त्रिषु वाच्यलिङ्गाः शब्दाः । [ उन्नयन, भुक्तोज्झित, उन्मूलित का नाम 'समुद्गिरण' । ] ( ३ ) गवादि पशुशृङ्गे गजदन्ते च विषाणम् । [श्रृंग, गजदन्त का नाम 'विषाण' । ] ( ४ ) चतुष्पथे प्रह्णे निम्नभूमौ च प्रवणम् । [ चतुष्पथ, प्रह्न, निम्न भूमि का नाम 'प्रवण' । ] ( ५ ) सङ्कटे, वर्णसङ्करे च सङ्कीर्णः । [ संकट, वर्णसंकर का नाम 'सङ्कीर्ण' | ] ( ६ ) ऊषरे शून्ये च ईरिणम् । [ ऊपर, शून्य का नाम 'ईरिण' । ] ( ७ ) सेतो प्राकारे च वरणः । [ सेतु, प्राकार का नाम 'वरण' । ] ( ८ ) नदीभेदे केशसमूहे च वेणी । [ नदीभेद, केशसमूह का नाम 'वेणी' । ] इति णान्ताः शब्दाः |
( ९ ) सुरे सूर्ये च विवस्वान् । [ सुर, सूर्य का नाम 'विवस्वत्' । ] ( १० ) नदे अब्धौ च सरस्वत् । [ नद, समुद्र का नाम 'सरस्वत्' । ] ( ११ ) गरुडे पक्षिणि च गरुत्मत् । [ गरुड, पक्षी का नाम 'गरुत्मत्' । ] ( १२ ) भासे पक्षिणि च शकुन्तः । [ भास, पक्षी सामान्य का नाम 'शकुन्त' । ] ( १३ ) अग्नौ उत्पाते च धूमकेतुः । [ अग्नि उत्पात का नाम 'धूमकेतु' 1.] ( १४ ) मेघे पर्वते च जीमूतः । [ मेघ, पर्वत का नाम 'जीमूत' । ] ( १५ ) पाणी नक्षत्रे च हस्तः । [ पाणि, नक्षत्र का नाम 'हस्त' । ] ( १६ ) देवे वायौ च मरुत् । [ देवता, वायु का नाम 'मरुत्' । ]
For Private and Personal Use Only