________________
Shri Mahavir Jain Aradhana Kendra
नानार्थवर्ग : ३ ]
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रत्नप्रभाव्याख्यासमेतः
"भृशप्रतिज्ञयोर्बाढं, प्रगाढं शक्तस्थूलौ त्रिषु दृढौ व्यूढौ विन्यस्तसंहतौ ।
( इति ढान्ताः )
७.
भूशकृच्छयोः ॥ ५० ॥
शरे ॥ ५१ ॥
च ॥ ५२ ॥
१०
"भ्रूणोऽर्भके स्त्रैणगर्भे, 'बाणो बलिसुते 'कणोऽतिसूक्ष्मे धान्यांशे, 'संघाते प्रमथे गणः । पणो द्यूतादिषत्सृष्टे भूतौ मूल्ये धनेऽपि " मौर्यां द्रव्याश्रिते सत्वे शौर्ये सन्ध्यादिके गुणः । " निर्व्यापारस्थितौ कालविशेषोत्सवयोः १२ वर्णो द्विजादौ शुक्लादौ स्तुतौ वणं तु चाऽक्षरे । १३ अरुणो भास्करेऽपि स्याद् वर्णभेदेऽपि च त्रिषु ॥ ५४ ॥ १४ स्थाणुः शर्वेऽप्यथ " द्रोणः काके 'ऽप्याजौ रवे रणः ।
क्षणः ॥ ५३ ॥
२११
( १ ) भृशे प्रतिज्ञायाञ्च बाढम् । [ भृश प्रतिज्ञा का नाम 'बाढ' । ] ( २ ) दृढे कृच्छ्रे च प्रगाढः । [ दृढ कृच्छ्र का नाम 'प्रगाढ' । ] ( ३ ) शक्तौ स्थूले च दृढः । [ शक्ति, स्थूल का नाम 'दृढ' । ] ( ४ ) संहतविन्यस्ते पृथुले च व्यूढः । [ संहतविन्यस्त, पृथुल का नाम 'व्यूढ' । ]
इति ढान्ताः शब्दाः ।
( ५ ) स्त्रैणगर्भ अर्भके च भ्रूणः । [ स्त्रीगर्भ, अर्भक का नाम 'भ्रूण' । ] ( ६ ) बलिसुते शरे च बाणः । [ बलिपुत्र, शर का नाम 'बाण' । ] ( ७ ) अतिसूक्ष्मे धान्यांशे च कणः । [ अतिसूक्ष्म, धान्यांश का नाम 'कण' । ] ( C ) प्रथमे सङ्घाते च गणः । [ प्रथम, संघात का नाम 'गण' । ] ( ९ ) द्यूतादिषु उत्सृष्टे, भृतौ, मूले घने च पणः । [ द्यूतादि में दिया गया धन भृति, मूल्य, 'घन का नाम 'पण' ] ( १० ) मौर्व्या द्रव्याश्रिते सत्वे शौर्ये सन्ध्यादिके च गुणः । [ मौर्वी, द्रव्याश्रित, सत्व, शौर्य, सन्ध्यादिक का नाम 'गुण' । ] ( ११ ) निर्व्यापारस्थितौ कालविशेष उत्सवे च क्षणः । [ निर्व्यापारस्थिति, कालविशेष, उत्सव का नाम क्षण' । ] ( १२ ) द्विजादौ शुक्लादी, स्तुतौ च वर्णः । अक्षरे वर्णम् । [ द्विजादि, शुक्ल आदि, स्तुति का नाम 'वर्ण' । तथा अक्षर का नाम 'वर्णम्' । ] (१३) वर्णभेदे भास्करे च त्रिषु अरुण: । [ वर्णभेद, भास्कर का नाम 'अरुण' ।] ( १४ ) कीले शिवे च स्थाणुः । [ कील, शिव का नाम 'स्थाणु' । ] ( १५ ) आढके कृष्णकाके च द्रोणः । [ आढक, कृष्णकाक का नाम 'द्रोण' । ] ( १६ ) शब्दे, कोणे, क्वणे, समरे च रणः । [ शब्द कोण, क्वण, समर का नाम 'रण' ।]
1
>
2
For Private and Personal Use Only