________________
Shri Mahavir Jain Aradhana Kendra
६४
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
अमरकोषः
"
'बध्योऽफलोऽवकेशी च फैलवान् फलिनः फलो । प्रफुल्लो-स्फुल्ल-संफुल्ल-व्याकोश-विकचस्फुटाः ॥ ७ ॥ विकसिते स्युरवन्ध्यादयस्त्रिषु ।
फुल्लचैते * स्थाणुर्वा ना ध्रुवः शङ्कर्हस्वैशाखाशिफः क्षुपः ॥ ८ ॥ अप्रकाण्डे स्तम्ब - गुल्मी, वल्ली तु व्रततिर्लता | 'लता प्रतानिनी बोरुद् गुल्मिन्युलप इत्यपि ॥ ९ ॥ 'नगाद्यारोह उच्छ्राय उत्सेधश्वोच्छ्रयश्च सः ।
६
90
अस्त्री प्रकाण्डः स्कन्धः स्यान्मूलाच्छाखावधिस्तरोः ॥ १० ॥ "समे शाखालते, २ स्कन्धशाखा- शाले, ""शिफा - जटे ।
११
१२
१४
' शाखा शिफाऽवरोहः स्यान्मूलौच्चाग्रं गता लता ॥ ११ ॥ १६ शिरोऽग्रं शिखरं वा ना, "मूलं बुध्नोऽङ्घ्रिनामकः ।
[ द्वितीयकाण्डे
૧૮
" सारो मज्जा नरि, " त्वक्स्त्री वल्कं वल्कलमस्त्रियाम् ॥ १२ ॥
1
( १ ) सर्वदा विफलवृक्षाणां नामत्रयम् । [ बाँझ वृक्ष के ३ नाम । ] ( २ ) फलवतो वृक्षस्य नामत्रयम् । [ फलवाले वृक्ष के ३ नाम । ] ( ३ ) पुष्पवतो वृक्षस्य अष्टौ नामानि । [ फूलों वाले वृक्ष के ८ नाम । ] ( ४ ) शाखादिरहितस्य वृक्षस्य नामत्रयम् । [ ठूंठ के ३ नाम । ] ( ५ ) लघुशाखायुतस्य क्षुपस्य । [ पौधा । ] ( ६ ) शाखादिरहितवृक्षस्य । [ छोटा पौधा के २ नाम । ] ( ७ ) लतायास्त्रीणि नामानि । [ लता के ३ नाम । ] ( ८ ) प्रतानवत्या लतायास्त्रीणि नामानि । [ फैली हुई लता के ३ नाम । ] ( ९ ) वृक्षादीनामुच्छ्रायस्य त्रीणि नामानि । [ पेड़ की ऊँचाई के ३ नाम । ] ( १० ) प्रकाण्डस्य नामद्वयम् । [ पेड़ का तना के २ नाम । ] ( ११ ) शाखायाः नामद्वयम् । [ शाखा के २ नाम | ] ( १२ ) वृक्षस्कन्ध समुत्पन्नस्थूलशाखाया नामद्वयम् । [ मोटी शाखा के २ नाम । ] ( १३ ) वृक्षादीनां मूलस्य नामद्वयम् । [ पेड़ की जड़ के २ नाम । ] ( १४ ) वटादिशाखाशिफाया नामद्वयम् । [ बरगद की जटा के २ नाम । ] (१५) मुलाग्रगामिन्या लताया एकं नाम । [ जड़ से आगे फैली हुई लता । ] ( १६ ) वृक्षाग्रभागस्य नामत्रयम् । [ पेड़ की चोटी के ३ नाम । ] ( १७ ) वृक्षमूलस्य नामत्रयम् । [ पेड़ की जड़ के ३ नाम | ] ( १८ ) वृक्षादेः स्थिरांशस्य नामद्वयम् । [ पेड़ के सारभाग के २ नाम । ] ( १९ ) त्वचस्त्रीणि नामानि । [ पेड़ की छाल के ३ नाम । ]
For Private and Personal Use Only