________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१७
विशेष्यनिघ्नवर्गः १] रत्नप्रभाव्याल्यासमेतः
१८५ जठरं मूर्तिमन्मूतं, 'प्रवृद्धं प्रौढमेधितम् ॥ ७६ ॥ पुराणे प्रतन-प्रल-पुरातन-चिरन्तनाः। प्रत्यग्नोऽभिनवो नव्यो नवीनो नूतनो नवः॥ ७७॥ नत्नश्च, 'सुकुमारन्तु कोमलं मृदुलं मृदु। "अन्वगन्वक्षमनुगेऽनुपदं क्लीबमव्ययम् ॥ ७८ ॥ 'प्रत्यक्षं स्यादैन्द्रियकमप्रत्यक्षमतीन्द्रियम् । 'एकतानोऽनन्यवृत्तिरेकानकायनावपि
॥७९॥ अप्येकसर्ग एकाप्रयोऽप्येकायनगतोऽपि च । "पुंस्यादिः पूर्वपौरस्त्यप्रथमाद्या अथास्त्रियाम् ।। ८०॥ १°अन्तो जघन्यञ्चरममन्त्यपाश्चात्यपश्चिमाः। ११मोघं निरर्थकं १२स्पष्टं स्फुटं प्रव्यक्तमुल्बणम् ॥ ८१॥ "साधारणं तु सामान्यमे काकी त्वेक एककः । "भिन्नार्थका - अन्यतर एकस्त्वोऽन्येतरावपि ॥ ८२ ॥ १७उच्चावचं नैकभेदमुच्चण्डमविलम्बितम् । १ अरुन्तुदन्तु मर्मस्पृगबाधन्तु निरर्गलम् ॥ ८३ ॥
( १ ) प्रवृद्धस्य त्रीणि नामानि । [ बढ़ा हुआ के ३ नाम । ] ( २ ) पुरातनस्य पञ्च नामानि । [पुराना के ५ नाम । 1 ( ३ ) नवीनस्य सप्त नामानि । [नया के ७ नाम । ( ४ ) कोमलस्य नामचतुष्टयम् । [ कोमल के ४ नाम । ] ( ५ ) पश्चादित्यर्थे चत्वारि नामानि । [ पीछे के ४ नाम । ] ( ६ ) प्रत्यक्षस्य द्वे नामनी । [ प्रत्यक्ष के २ नाम । ] (७) परोक्षस्य द्वे नामनी। [परोक्ष के २ नाम । ] ( ८) एकाग्रस्य सप्त नामानि । [ ध्यानमग्न के ७ नाम । ] (९) आद्यस्य पञ्च नामानि । [ प्रथम के ५ नाम । ] ( १०) अन्त्यस्य षड् नामानि । [ आखिरी के ६ नाम । ] (११) निरर्थकस्य द्वे नामनी । [ व्यर्थ के २ नाम ।] (१२) स्पष्टस्य चत्वारि नामानि । [ साफ के ४ नाम । ] ( १३ ) सामान्यस्य द्वे नामनी । [साधारण के २ नाम । ] ( १४ ) असहायस्य त्रीणि नामानि । एकल इल्यपि पाठः । [असहाय के ३ नाम ।] ( १५ ) भिन्नार्थकाः षट् शब्दाः । [अलग के ६ नाम । ] ( १६ ) बहुप्रकारस्य द्वे नामनी। [ अनेक प्रकार के २ नाम । ] (१७) उत्तालस्य द्वे नामनी । तत्र स्वामी अविलम्बनमिति । [ अविलम्ब के २ नाम । ] ( १८) मर्मपीडकस्य द्वे नामनी । तत्र मर्मस्पृक् शान्तः । [ मर्म भेदक के २ नाम । ] ( १९ ) अबाधितस्य नामद्वयम् । [ पीडारहित के २ नाम । ]
For Private and Personal Use Only