________________
Shri Mahavir Jain Aradhana Kendra
नानार्थवर्गः ३ ]
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रत्नप्रभाव्याख्यासमेतः
'ज्योत्स्निकायां च घोषे च कोशातक्यथ सिते च खदिरे सोमवल्कः स्यादथ तिलकल्के च पिण्याको, बाल्हीकं
४
कट्फले ॥ ८ ॥ सिल्हके । रामठेऽपि च ॥ ९ ॥ कौशिकः ।
"महेन्द्रगुग्गुलुलकव्यालग्राहिषु
* रुक् तापशङ्कास्वातङ्कः, स्वल्पेऽपि क्षुल्लकस्त्रिषु ॥ १० ॥ 'जैवातृकः शशाङ्केपि 'खुरेऽप्यश्वस्य वर्तकः ।
१० व्याघ्रेऽपि पुण्डरीको ना, ११ यवान्यामपि दीपकः ॥ ११ ॥ १२ शालावकाः कपिक्रोष्टुश्वानः, स्वर्णेऽपि गैरिकम् ।
२०१
----
( १ ) ज्योत्स्निकायां घोषे च कोशातकी । ज्योत्स्निका = पटोलिका, घोषो = अपामार्ग :, इति स्वामी । [ ज्योत्स्निका, घोष का नाम कोषातकी । ] ( २ ) कट्फले सिते खदिरे च सोमवल्कः । [ कट्फल, श्वेत खदिर का नाम सोमवल्क | ] ( ३ ) सिह्नके तिलकल्के च पिण्याक: । [ सिह्नक, तिलकल्क का नाम पिण्याक । ] विशेषः - ' पिण्याकोऽस्त्री तिलकल्के हिङ्गुवाह्लीकसिके' | इति मेदिनी । ( ४ ) रामठे च बाह्लीकम् । [ रामठ ( हींग ) का नाम बाह्लीक | ] विशेषः - बाह्लीकं बाह्निकं धीरहिङ्गुनोर्नाश्वदेशयोः' । इति रभसः । ( ५ ) महन्द्रे, गुग्गुलौ, उलूके, व्यालग्राहिणि च कौशिकः । [ महेन्द्र, गुग्गुलु, उलूक, व्यालग्राही का नाम कौशिक । ] ( ६ ) रुजि, तापे, शङ्कायाञ्च आतङ्कः । [ रोग, सन्ताप, शंका का नाम आतंक | ] ( ७ ) स्वल्पेऽपि क्षुल्लकः । स च त्रिषु भवति । [ स्वल्प का नाम क्षुल्लक | ] ( ८ ) शशाङ्केऽपि जैवातृकः, दीर्घायुः । [ चन्द्रमा का नाम जैवातृक । ] 'जैवातृकः पुमान् सोमे दीर्घायुकृशयो. स्त्रिषु' । इति मेदिनी । ( ९ ) अश्वस्य खुरेऽपि वर्तकः । [ घोड़े के खुर का नाम वर्तक । ] ( १० ) व्याघ्रेऽपि पुण्डरीकः । [ व्याघ्र का नाम पुण्डरीकः । ] विशेष :- पुण्डरीकः सिताम्भोजे सितच्छत्रे च भेषजे ।
पुंसि व्याघ्रोऽग्निदिङ्नागे कोशाकारान्तरेऽपि च ।।' इति मेदिनी । ( ११ ) यवान्यामपि दीपकः । [ यवानी का नाम दीपक । ] विशेष :- 'दीपकं वागलङ्कारे वाच्यवद्दीप्तिकारके ।
दीपक श्चाजमोदायां यवानी बर्हिचूडयोः ।।' मेदिनी । ( १२ ) वानरे, शृगाले, कुक्कुरे च शालावृकः । [ वानर, शृगाल, कुक्कुर का नाम शालावृक । ] ( १३ ) स्वर्णे रौक्मे च गैरिकम् । [ सोना का नाम गैरिक । ]
For Private and Personal Use Only