________________
Shri Mahavir Jain Aradhana Kendra
२०४
'अन्धेऽप्यनेडमूकः
१
3
www.kobatirth.org
अमरकोषः
स्याट्टेङ्की
( इति कान्तवर्गः )
सुनने में असमर्थ का [ अश्मभेदन, गर्व का
मयूखस्त्विट्करज्वालास्वैलिबाणौ
शिलीमुखौ ।
" शङ्खो निधौ ललाटास्थ्नि कम्बौ न 'स्त्रीन्द्रियेऽपि खम् ॥ २३ ॥
* घृणिज्वाले अपि शिखे —
Acharya Shri Kailassagarsuri Gyanmandir
( इति खान्तवर्गः । )
'आशुगौ वायुविशिखौ, "पतङ्गौ पक्षिसूर्यौ च पशवोऽपि मृगा, १४वेगः
दर्पाsश्मदारणौ ॥ २२ ॥
[ तृतीयकाण्डे
- 'शैलवृक्षौ नगावगौ ।
१०
" शरार्कविहगाः खगाः ॥ २४ ॥ पूगः क्रमुकवृन्दयोः । प्रवाहजवयोरपि ॥ २५ ॥
बोलने तथा
( १ ) अन्धे, वक्तुं श्रोतुं च असमर्थे अनेडमूक: | | अन्धा, नाम 'अनेडमूक' । ] ( २ ) अश्मभेदने गर्वे च टङ्कः । नाम 'टंक' ( छेनी या टांकी ) । ]
इति कान्ताः शब्दाः ।
( ३ ) किरणे, ज्वालायां, शोभायां च मयूखः । [ किरण, ज्वाला, शोभा का नाम ' मयूख' । ] ( ४ ) भ्रमरे, बाणे च शिलीमुखः । [ भ्रमर, बाण का नाम 'शिलीमुख' । ] ( ५ ) निधौ, ललाटास्थिन, शङ्ख च शङ्खः । [निधि, ललाटास्थि, शंख का नाम 'शंख' । ] ( ६ ) इन्द्रिये, पुरे क्षेत्रे, शून्ये च खम् । [ इन्द्रिय, पुर, क्षेत्र, शून्य का नाम 'रवम्' । ] ( ७ ) चूडायां, शिफायां, ज्वालायां प्रपदे च शिखा । [ चूडा, शिफा, ज्वाला, प्रपद का नाम 'शिखा' । ] इति खान्ताः शब्दाः ।
,
( ८ ) शैले वृक्षे च नगः, अगः च । [ शैल, वृक्ष का नाम नग तथा 'अग' । ] ( ९ ) वायौ बाणे च आशुगः । [ वायु वाण का नाम 'आशुग' । ] ( १० ) सूर्ये, ग्रहे, शरे च खगः । [ सूर्य, ग्रह, शर का नाम 'खग' । ]
विशेष :- 'खगः सूर्ये ग्रहे देवे मार्गणे च विहङ्गमे । इति मेदिनी ।
For Private and Personal Use Only
( ११ ) खगे सूर्ये च पतङ्गः । [ खग सूर्य का नाम 'पतंग' । ] ( १२ ) क्रमुके वृन्दे च पूगः । [ क्रमुक, वृन्द का नाम 'पूरा' । ] ( १३ ) पशी, कुरङ्गे च मृगः । [ पशु, कुरंग का नाम 'मृग' । ] ( १४ ) प्रवाहे जवे च वेगः । [ प्रवाह, जव का नाम 'वेग' । ]