________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नानार्थवर्गः ३] रलप्रभाव्याल्यासमेतः
२०३ 'भूभूनितम्बवलयचक्रेषु कटकोऽस्त्रियाम् ।
सूच्यग्रे क्षुद्रशत्रौ च रोमहर्षे च कण्टकः ॥१८॥ 'पाको पक्तिशिशू, मध्यरत्ने नेतरि नायकः। 'पर्यङ्कः स्यात्परिकरे, 'स्यायाप्रेऽपि च लुब्धकः ॥ १९ ॥ "पेटकस्त्रिषु वन्देऽपि, ‘गुरौ देश्ये च देशिकः । 'खेटको ग्रामफलको, धीवरेऽपि १°च जालिकः ॥२०॥ १'पुष्परेणौ च किञ्जल्क:, शुल्कोऽस्त्री स्त्रीधनेऽपि च ।
स्यात्कल्लोलेऽप्युत्कलिका, १४वार्धकं भाववृन्दयोः ॥२१॥ १५करिण्यां चापि गणिका, 'दारको बालभेदको ।
( १ ) पर्वतनितम्बे, वलये, चक्रेषु च कटकः । [ पर्वतनितम्ब, वलय, चक्र का नाम 'कटक' । ] ( २ ) सूच्यग्रभागे, स्वल्पबलवति रिपौ, रोमाञ्चे च कण्टकः। [ सुई की नोक, कमजोर शत्रु, रोमांच का नाम 'कण्टक' । ] ( ३ ) पाके शिशौ च पाकः। [ पाकक्रिया, शिशु का नाम 'पाक' । ] ( ४ ) हारस्थमध्यरत्ने, नेतरि च नायकः । [ हारमध्यस्थ रत्न, नेता का नाम 'नायक' ।] ( ५ ) मञ्चे परिकरे च पर्यः । [ मंच, परिकर का नाम 'पर्यक' । ] ( ६ ) व्याने व्याधे च 'लुब्धकः । [ व्याघ्र, व्याध का नाम 'लुब्धक' । ] ( ७) वृन्दे मञ्जूषायां च पेटकः । स च त्रिषु भवति । [ वृन्द, मञ्जूषा का नाम 'पेटक' । ] ( ८ ) गुरौ देश्ये च देशिकः । [ गुरु, देश्य का नाम 'देशिक' । ] ( ९ ) ग्रामे चर्मफलके च खेटकः । [ ग्राम, चर्मफलक का नाम- 'खेटक' । ] ( १० ) धोवरे मायिके च जालिकः । [ धीवर, मायिक का नाम 'जालिक' । ] ( ११ ) केसरे पुष्परेणौ च किअल्कः । [ केसर, फूलों के पराग का नाम 'किंजल्क' । ] ( १२) घट्टादिदेये स्त्रीधने च शुल्कः । [ घट्टादिदेयधन, स्त्रीधन का नाम 'शुल्क' । ] ( १३ ) उत्कण्ठायां कल्लोले च उत्कलिका। [ उत्कण्ठा, कल्लोल का नाम ‘उत्कलिका' । ] ( १४ ) वृद्धानां वृन्दे भावे वा वार्द्धकम् । [ वृद्धों के समूह, वृद्धता का नाम 'वाधंक' । ] ( १५ ) करिण्यां वेश्यायां च गणिका। [ हथिनी, वेश्या का नाम 'गणिका'। ] ( १६ ) बालके भेदके च दारकः। [बालक, भेदक का नाम 'दारक'।]
For Private and Personal Use Only