________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३. अथ नानार्थवर्गः
'नानार्थाः केऽपि कान्तादिवर्गेष्वेवात्र कीर्तिताः । भूरिप्रयोगा ये येषु पर्यायेष्वपि तेषु ते ॥ १ ॥ आकाशे त्रिदिवे नाको, लोकस्तु भुवने जने । ४ पद्ये यशसि च श्लोकः, "शरे खड्गे च सायकः ॥ २ ॥ 'जम्बुको क्रोष्टुवरुणौ, पृथुकौ चिपिटाऽर्भको । 'आलोक दर्शनोद्योतौ, 'भेरीपटहमानकौ ॥ ३ ॥ "उत्सङ्गचिह्नयोरङ्कः, ११ कलङ्कोऽङ्काऽपवादयोः । १२ तक्षको arrasant Th स्फटिकसूर्ययोः ॥ ४ ॥
13
( १ ) केचन अनेकार्थवाचकाः शब्दाः कान्तखान्तादिभेदेनंवात्र कथिता: सन्ति । क अन्ते येषां ते कान्ताः । इत्यभिप्रायेण येषु कान्तादय प्रचुरप्रयोगास्ते तेषु तेषु भेदेषु गृहीताः । अपि शब्देन पूर्वोक्ता 'नाक' प्रभृति प्रसङ्गप्राप्ताः पुनरपि होतास्तत्र पुनरुक्तिदोषो नोद्भाव्यः । [ ककारान्त खकारान्त आदि शब्दों का संग्रह | ] ( २ ) आकाशे स्वर्गे च नाक: । [ आकाश, स्वर्ग का नाम नाक । ] ( ३ ) भुवने जने च लोकः । [ भुवन, जन का नाम लोक । ] ( ४ ) पद्ये परासि च श्लोकः । [ पद्य, यश का नाम श्लोक । ] ( ५ ) खड्गे, बाणे च सायक: । [ खड्ग, बाण का नाम सायक। ] ( ६ ) शृगाले वरुणे च जम्बुकः । [ शृगाल, वरुण का नाम जम्बुक । ] ( ७ ) बाले चिपिटे च पृथुकः । [ चिउड़ा, च्यूड़ा | ] ( ८ ) दर्शने प्रकाशे च आलोकः । विशेषः - आलोकस्तु पुमान् द्योते दर्शने वन्दिभाषणे' । इति मेदिनी । [ दर्शन, प्रकाश का नाम आलोक । ] ( ९ ) भेर्यां पटहे च आनकः । विशेष::- आनकः पटहे भेर्यां मृदङ्गे ध्वनदबुदे । इति मेदिनी । [ भेरी, पटह का नाम आनक । ] ( १० ) उत्सङ्गे चिह्ने च अङ्कः । [ गोद, चिह्न का नाम अंक । ]
विशेष:- - 'अङ्को रूपकभेदागश्चि हे
रेखाजिभूषणे । रूपकाशान्तिकोत्सङ्गस्थानेऽकं पापदुःखयोः ' ॥ इति मेदिनी ।
( ११ ) अङ्को अपवादे च कलङ्कः । विशेषः -- ' कलङ्कोऽङ्केऽपवादे च कालायसमलेऽपि च' । इति मेदिनी । [ अंक, अपवाद का नाम कलंक । ] ( १२ ) सर्पभेदे वर्द्धकौ च तक्षकः । [ सर्पभेद, बढ़ई का नाम तक्षक | ] ( १३ ) स्फटिके सूर्ये च अर्क: । [ स्फटिक, सूर्य का नाम अर्क । ]
For Private and Personal Use Only