________________
Shri Mahavir Jain Aradhana Kendra
१८६
www.kobatirth.org
अमरकोषः
"प्रसव्यं
प्रतिकूलं
स्यादपसव्यमपष्ठु
२ वामं शरीरं सव्यं स्यादपसव्यं तु ४ सङ्कटं नाति सम्बाधः, "कलिलं 'सङ्कीर्णे सङ्कुलाकीर्णे " मुण्डितं ' ग्रन्थितं सन्दितं दृब्धं, "विसृतं विस्तृतं 1. अन्तर्गतं विस्मृतं स्यात् ११ प्राप्तप्रणिहिते १२ वेल्लित प्रेङ्खितात वलिताऽऽकम्पिता "नुत्तनुन्नास्तनिष्ठ्यताविद्धक्षिप्प्रेरिताः
१४ परिक्षितं तु निवतं, "प्रवृद्धप्रसृते, १७ "निदिग्धोपचिते,
Acharya Shri Kailassagarsuri Gyanmandir
'न्यस्तनिसृष्टे, २० गूढगुप्ते,
[ तृतीयकाण्डे
च ।
दक्षिणम् ॥ ८४ ॥ गहनं समे ।
परिवापितम् ॥ ८५ ॥
समाः ॥ ८७ ॥
"भूषितं सुषितार्थकम् । "गुणिताहते ॥ ८८ ॥ गुण्डित रूषिते ।
ततम् । समे ॥ ८६ ॥
धुते ।
For Private and Personal Use Only
( १ ) प्रतिकुलार्थस्य चत्वारि नामानि । [ प्रतिकूल के ४ नाम । ] ( २ ) सव्यशरीरस्यैकम् | [ शरीर का बांया भाग | ] ( ३ ) अपसव्यस्यैकम् | [ शरीर का दाहिना भाग 1 ] [ ४ सङ्कीर्णस्य द्वे नामनी | [ संकीर्ण के २ नाम । ] ( ५ ) दुष्प्रवेशस्य द्वे नामनी । [ भीड़ युक्त के २ नाम । ] ( ६ ) नानाजातीयसम्मिलितस्य त्रीणि नामानि । [ अनेक जाति के लोगों की भीड़ के नाम । ] ( ७ ) कृतक्षौरकर्मणो द्वे नामनी । [ मुण्डन किये हुए के २ नाम । ] ( ८ ) गुम्फितस्य त्रीणि नामानि । [ गुंथा हुआ के ३ नाम । ] ( ९ ) लब्धप्रतरस्य श्रीणि नामानि । [ फैला हुआ के ३ नाम । ] ( १० ) विस्मृतस्य द्वे नामनी । [ भूला हुआ के २ नाम । ] ( ११ ) स्थापितस्य नामद्वयम् । [ रखा हुआ के २ नाम | ] ( १२ ) ईषत्कम्पितस्य षड् नामानि । [ थोड़ा कँपा हुआ के ६ नाम । ] (१३) प्रेरितस्य सप्त नामानि । [ प्रेरित के ७ नाम । ] ( १४ ) परिखादिना वेष्टितस्य द्वे नामनी | [ परिखा आदि से घिरे हुए के २ नाम । ] ( १५ ) चोरितस्य नामद्वयम् । [ चुरायी वस्तु के २ नाम । ] ( १६ ) प्रवृद्धस्य नामद्वयम् । [ बढ़ा हुआ के २ नाम । ] ( १७ ) त्यक्तस्य द्वे नामनी । [ छोड़ा हुआ के २ नाम ] ( १८ ) गुणितस्य नामद्वयम् । [ गुणा किया हुआ के २ नाम । ] ( १९ ) पुष्टि प्रापितस्य नामद्वयम् । [ सुपुष्ट के २ नाम । ] ( २० ) गुप्तस्य द्वे नामनी । [ छिपा हुआ के २ नाम । ] ( २१ ) रूषितस्य द्वे नामनी । [ धूलि धूसरित के २ नाम । ]