________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
विशेष्यनिघ्नवर्गः १ ]
रत्नप्रभाव्याख्यासमेतः
विचारिते ॥ ९९ ॥ विद्रुतद्रुतौ ।
वरिवसिते
'वेधितच्छिद्रितौ विद्धे, विनवित्तौ निष्प्रभे विगताऽरोकौ, ४ विलीने "सिद्धे निर्वृत्तनिष्पन्नौ, 'दारिते भिन्नभेदितौ ॥ १०० ॥ " ऊतं स्यूतमुतं चेति त्रितयं तन्तुसन्तते । 'स्यादहितेनमस्थितन मसितमपचायिताचितापचितम् ॥ १०१ ॥ वरिवस्यितमुपासितञ्चोपचरितञ्च । धूपितधूपायितौ च मत्तस्तृप्तः प्रह्नन्नः प्रमुदितः प्रीतः । १२ छिन्नं छातं लूनं कृत्तं दातं दितं छितं वृक्णम् ॥ १३ स्रस्तं ध्वस्तं भ्रष्टं स्कन्नं पत्नं च्युतं गलितम् । १४ लब्धं प्राप्तं विन्नं भावितमासादितं च भूतञ्च ॥ " अन्वेषितङ्गवेषितमन्विष्टं मार्गितं मृगतम् ।
१० सन्तापितसन्तप्नौ
दुनश्च ॥ १०२ ॥
'हृष्टे
१०३ ॥
3
१०४ ॥
१७५
1
" आर्द्र सान्द्रं क्लिन्नं तिमितं स्तिमितं समुन्नमुत्तञ्च ॥ १०५ ॥ " त्रातं त्राणं रक्षितमवितं गोपायितं च गुप्तं च ।
१७
" अवगणितमवमतावज्ञातेऽवमानितञ्च परिभूते ॥ १०६ ॥
१८९
( १ ) विद्धस्य त्रीणि नामानि । [ विधा हुआ के ३ नाम । ] ( २ ) विचारितस्य नामत्रयम् । [ विचार किया हुआ के ३ नाम । ] ( ३ ) निष्प्रभस्य नामत्रयम् । [ प्रभाहीन के ३ नाम । ] ( ४ ) स्वतो द्रवीभूतस्य नामत्रयम् । [ अपने से पिघले हुए के ३ नाम । ] ( ५ ) सिद्धस्य त्रीणि नामानि । [ सिद्ध कार्य के ३ नाम | ] ( ६ ) विदारितस्य त्रीणि नामानि । [ फाड़ा हुआ के ३ नाम । ] ( ७ ) स्यूतस्य नामचतुष्टयम् । [ सिले हुए के ४ नाम । ] ( ८ ) नमस्कृतस्य षड् नामानि । [ नमस्कार किये हुए के ६ नाम । ] ( ९ ) पूजितस्य नामचतुष्टयम् । [ पूजित के ४ नाम । ] ( १० ) सन्तापितस्य पञ्च नामानि । [ सन्तप्त के ५ नाम । ] ( ११ ) प्रहृष्टस्य षड् नामानि । [ प्रसन्न के ६ नाम । ] ( १२ ) छिन्नस्य अष्टौ नामानि । [ कटा हुआ के ८ नाम । ] ( १३ ) च्युतस्य नामानि । [ बिछुड़ा हुआ के ७ नाम । ] ( १४ ) प्राप्तस्य षड् नामानि । [ पाये हुए के ६ नाम । ] ( १५ ) गवेषितस्य पश्च नामानि । [ ढूँढा हुआ के ५ नाम । ] ( १६ ) आर्द्रस्य सप्त नामानि । [ गीला के ७ नाम । ] ( १७ ) रक्षितस्य षड् नामानि । [ सुरक्षित के ६ नाम । ] ( १८ ) परिभूतस्य पच नामानि । [ अपमानित के ५ नाम । ]
For Private and Personal Use Only