________________
Shri Mahavir Jain Aradhana Kendra
१८४
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अमरकोषः
दीर्घमायतम् । तुन्नतानतम् ॥ ६९ ॥ 'वामने |
'दवीयश्च दविष्ठं च सुदूरं वर्तुलं निस्तलं वृत्तं बन्धुरं " उच्चप्रांशून्नतोदग्रोच्छ्रितास्तुङ्गेऽय न्य-नीच खर्व-हस्वाः " स्युरवाग्रेऽवनतानते ॥ ७० ॥ 'अरालं वृजिनं जिह्ममूमिमत् कुञ्चितं नतम् । आविद्धं कुटिलं भुग्नं वेल्लितं वक्रमित्यपि ॥ ७१ ॥ 'ऋजावजिह्मप्रगुणी, व्यस्ते त्वप्रगुणाऽकुलौ ।
१०
नित्य - सदातन - सनातनाः ॥ ७२ ॥ स्थेयानेकरूपतया तु यः । “४ स्थावरो जङ्गमेतरः ॥ ७३ ॥ चराचरम् ।
[ तृतीयकाण्डे
११
ध्रुवो
" शाश्वतस्तु १२ स्थास्नुः स्थिरतरः १३ कालव्यापी स कूटस्थः, १५ चरिष्णु जङ्गमचरं त्रसमिङ्ग
१ " चलनं कम्पनं कम्प्रं चलं लोलं चलाचलम् ॥ ७४ ॥ चञ्चलं तरलं चैव पारिप्लव- परिप्लवे । " अतिरिक्तः समधिको, " दृढसन्धिस्तु संहतः ॥ ७५ ॥ १९ कर्कशं कठिनं क्रूरं कठोरं निष्ठुरं
१८
दृढम् ।
^
( १ ) सुदूरस्य त्रीणि नामानि । [ अत्यन्त दूर के ३ नाम । ] ( २ ) दीर्घस्य नामद्वयम् । [ लम्बा के २ नाम । ] ( ३ ) वर्तुलस्य त्रीणि नामानि । [ गोल के ३ नाम । ] ( ४ ) उन्नतानतस्य द्वे नामनी । [ ऊँचा-नीचा के २ नाम । ] ( ५ ) उन्नतस्य षड् नामानि । [ ऊँचा के ६ नाम । ] ( ६ ) लघोः पच नामानि । [ छोटा के ५ नाम । ] ( ७ ) अधोमुखस्य त्रीणि नामानि । [ औंधा मुख के ३ नाम । ] ( ८ ) वक्रस्य एकादश नामानि । [ टेढ़ा के ११ नाम | ] ( ९ ) सरलस्य त्रीणि नामानि । [ सीधे के ३ नाम । ] ( १० ) आकुलस्य नामत्रयम् । [ घबड़ाये हुए के ३ नाम । ] ( ११ ) सनातनस्य पश्च नामानि । [ स्थायी के ५ नाम । ] ( १२ ) स्थिरतरस्य त्रीणि नामानि । [ स्थिरतर के ३ नाम । ] ( १३ ) कूटस्थस्यैकम् । [ कूटस्थित का नाम । ] ( १४ ) स्थावरस्य नामद्वयम् । [ पेड़ आदि के २ नाम । ] ( १५ ) चरस्य षड् नामानि । [ घूमना के ६ नाम । ] ( १६ ) चलस्य दश नामानि । [ चञ्चल के १० नाम | ] ( १७ ) अधिकस्य द्वे नामनी । [ अधिक, ज्यादा के २ नाम । ] (१८) दृढसन्धेर्नामद्वयम् । [ दृढसन्धि के २ नाम । ] ( १९ ) कठिनस्य नव नामानि । [ कठिन के ९ नाम । ]
For Private and Personal Use Only