________________
Shri Mahavir Jain Aradhana Kendra
वैश्यवर्गः ९ ]
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
रत्नप्रभाव्याख्यासमेतः
'आजीवो जीविका वार्ता वृत्तिर्वर्तनजीवने ॥ १ ॥ स्त्रियां कृषिः पाशुपाल्यं वाणिज्यं चेति वृत्तयः । ३ सेवा श्ववृत्तिरनृतं कृषिरुञ्छशिलं त्वृतम् ॥ २ ॥ द्वे याचिताऽयाचितयोर्यथासङ्ख्यं " सत्यानृतं वणिग्भावः, स्यार्हणं
७
मृताऽमृते । पर्युदञ्चनम् ॥ ३॥ वृद्धिजीविका ।
उद्धारोऽर्थप्रयोगस्तु कुसीदं
" याच्ञयाऽऽमं याचितकं, ११निमयादापमित्यकम् ॥ ४ ॥ १२ उत्तमर्णाऽधमर्णौ द्वौ प्रयोक्तृग्राहकौ क्रमात् । कुसीदिको वार्धुषिको वृद्धयाजीवश्च वार्धुषिः ॥ ५ ॥ १४ ४ क्षेत्राजीवः कर्षकच कृषक कृषीवलः ।
93
( १ ) आजीविकायाः षड् नामानि । [ आजीविका के ६ नाम | ] ( २ ) कृषिप्रभृतिवृत्तीनामेकैकं नाम, कृषिः, पाशुपाल्यं, वाणिज्यम् । [ खेती, पशुपालन, व्यापार । ] ( ३ ) सेवावृत्तेर्नामद्वयम् । [ नौकरी के २ नाम । ] ( ४ ) कृषनमद्वयम् । [ खेती के २ नाम । ]
'शुनो वृत्तिः स्मृता सेवा गर्हितं तद् द्विजन्मनाम् । हिसादोषप्रधानत्वादनृतं कृषिरुच्यते ' ॥ इति ।
१४५
,
( ५ ) खलनिपतितधान्यसङ्ग्रहस्य नामत्रयम् । उञ्छ:, शिलम् ऋतम् । [ खलिहान में छूटे हुए अन्न संग्रह के ३ नाम । ] तत्र - 'पुमानुञ्छ : शिलमृतम्' । इति बोपालितः । ऋतमुञ्छशिलं स्मृतम्' इति मनुः । उञ्छ: कणश आदानं कणिशाद्यर्जनं शिलम्' । इति यादव: । ( ६ ) याचितवृत्तेरेकम् अयाचितवृत्तेरप्येकं नाम । क्रमेण मृतम् अमृतं च । [ याचितवृत्ति मृत, अयाचित वृत्ति अमृत । ] ( ७ ) वाणिज्यस्य नामद्वयम् । सत्यसहितमनृतं सत्यानृतम् अत्र शाकपार्थिवादिसमासः । [ व्यापार के २ नाम । ] ( ८ ) ऋणस्य नामत्रयम् । [ कर्ज के ३ नाम । ] ( ९ ) धनादिवृद्धये तत्प्रयोगस्य नामत्रयम् । [ व्याज पर रुपये देना के ३ नाम । ] ( १० ) याच्या प्राप्तधनस्यैकम् । [ मांगने से प्राप्त धन । ] ( ११ ) परिवर्तनेन प्राप्तधनस्यैकम् | [ बदले में प्राप्त धन । ] ( १२ ) ऋणव्यवहारे धनदातुर्नाम-उत्तमर्णः, ऋणगृहोतुर्नाम - अधमर्ण: [ उत्तमर्ण = महाजन, अधमर्ण = कर्जदार । ] ( १३ ) ऋणवृद्ध्याजीविनचत्वारि नामानि । [ सूदखोर । ] ( १४ ) कृषकस्य चत्वारि नामानि । [ किसान के ४ नाम । ]
1
१० अ०
For Private and Personal Use Only
"