________________
Shri Mahavir Jain Aradhana Kendra
विशेष्यनिघ्नवर्गः १ ]
www.kobatirth.org
रत्नप्रभाव्याख्यासमेतः
'विधेयो विनयग्राही वचनेस्थित २ वश्यः प्रणेयो, निभूतविनीतप्रश्रिताः ४ धृष्टे धृष्ण ग्वियातच, " प्रगल्भः
* स्यादधूष्टे तु शालीनो, "विलक्षो विस्मयान्विते । कातरस्त्रस्नौ
'अधीरे
१०
● आशंसुराशंसितरि,
Acharya Shri Kailassagarsuri Gyanmandir
भीरु भीरुक - भीलुकाः ॥ २६ ॥
११ गृहयालुर्ग्रहीतरि ।
१२ श्रद्धालुः श्रद्धया युक्ते, पतयालुस्तु पातुके ॥ २७ ॥ १४ लज्जाशीलोऽपत्रपिष्णुर्वन्दी सैरभिवादके
१६
१३
१
आश्रवः ॥ २४ ॥
समाः । प्रतिभान्वितः ॥ २५ ॥
शरारुर्धातुको हिंस्रः स्याद्वधिष्णुस्तु वर्धनः ॥ २८ ॥ १८ उत्पतिष्णु स्तुत्पतिताऽलेङ्करिष्णुस्तु 'भूष्णुर्भविष्णुर्भविता, २१ वतिष्णुर्वर्तनः
मण्डनः ।
२०
समौ ॥ २९ ॥
For Private and Personal Use Only
१७७
( १ ) आज्ञापालकस्य चत्वारि नामानि । [ आज्ञा पालक के ४ नाम । ] ( २ ) स्वाधीनस्य द्वे नामनी । [ स्वाधीन के २ गाम । ] ( ३ ) विनीतस्य त्रीणि नामानि । [ विनम्र के नाम | ] ( ४ ) अविनीतस्य त्रीणि नामानि । [ उद्दण्ड के ३ नाम । ] ( ५ ) प्रतिभान्वितस्य द्वे नामनी । [ प्रतिभाशाली के ३ नाम । ] ( ६ ) शालीनस्य नामद्वयम् । [ शालीन के २ नाम । ] ( ७ ) आश्चर्ययुक्तस्य द्वे नामनी । [ चकित के २ नाम । ] ( ८ ) अधीरमनसो द्वे नामनी । [ घबड़ाया हुआ के २ नाम । ] ( ९ ) भयशीलस्य चत्वारि नामानि । [ मीरु के ४ नाम । ] ( १० ) इष्टार्थप्राप्ती च्छोर्छे नामनी । [ इच्छा पूर्ति को चाहने वाले के २ नाम । ] ( ११ ) ग्रहणशीलस्य नामद्वयम् । [ गृहीता के २ नाम । ] ( १२ ) श्रद्धया युक्तस्यैकं नाम । [ श्रद्धालु । ] ( १३ ) पतनशीलस्य नामद्वयम् । [ पतनशील के २ नाम । ] ( १४ ) लज्जाशीलस्य नामद्वयम् । [ लज्जाशील के २ नाम । ] ( १५) अभिवादनशीलस्य नामद्वयम् । [ अभिवादनशील के २ नाम । ] ( १६ ) हिंसाशीलस्य त्रीणि नामानि । [ हिंसक के ३ नाम । ] ( १७ ) वर्धनशीलस्य नामद्वयम् । [ वर्धनशील के २ नाम ।] ( १८ ) ऊर्ध्वपतन - शीलस्य नामद्वयम् । [ उछलने वाले के २ नाम । ] ( १९ ) अलङ्करणशीलस्य द्वे नामनी । [ शौकीन के २ नाम । ] ( २० ) भवनशीलस्य त्रीणि नामानि । [ होनहार के ३ नाम । ] ( २१ ) वर्तनशीलस्य द्वे नामनी । [ व्यवहारशील के २ नाम । ]
१२ अ०